SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २० लोकप्रकाशेप्रकीर्तिताः । देवोत्तराख्याः कुरवो, हैरण्यवतरम्यके ॥ ६॥ हैमवतं हरिवर्ष, पश्च पश्च पृथक् पृथक् । सर्वा-TRI नृक्षेत्रीयाः २३ सर्गेण्यपि त्रिंशदेवं, भवत्यकर्मभूमयः ॥ ७॥ अन्तीपाश्च षट्पञ्चाशदेवं युग्मिभूमयः । षडशीतिर्नरस्थानान्ये- पदार्थाः पुष्करवरे वमेकोत्तरं शतम॥८॥ तथाऽत्र मेरवः पञ्च, विंशतिगंजदन्तकाः। वक्षस्काराद्रयोऽशीतिः, सहस्रं काश्चना चलाः॥९॥ विचित्राः पञ्च चित्राश्च, पञ्चाथ यमकाचलाः। दश त्रिंशद्वधरा, इषुकारचतुष्टयम् ॥१०॥ ॥२८२॥ विंशतिवृत्तवैताख्याः, शतं दीर्घाः ससप्ततिः। एकोनपञ्चाशान्यद्रिशतान्येवं त्रयोदश ॥११॥ अष्टौ दाढाः। पार्वताः स्युः, कूटास्त्विह चतुर्विधाः। वैताव्यशेषाद्रिसहस्रांकभूकूटभेदतः॥१२॥ तत्र च-सार्द्ध सहस्रं वैताव्यकूटानां त्रिंशताऽधिकम् । शेषाद्रिकूटानामष्टशती षडधिका भवेत् ॥ १३ ॥ सहस्राङ्काः पञ्चदशेत्येवं कूटानि भूभृताम् । सर्वाग्रेणकपञ्चाशे, हे सहस्र शतत्रयम् ॥ १४ ॥ भद्रसालवने मेरोर्यानि दिक्षु विदिक्षु च ।। तानि दिग्गजकूटानि, चत्वारिंशद्भवेदिह ॥ १५॥ द्रूणां दशानामष्टाष्ट, यानि दिक्षु विदिक्षु च । कूटा तान्यशीतिः स्युर्चक्षेत्रे सर्वसंख्यया ॥१६॥ शतं वृषभकूटानां, सप्तत्याधिकमाहितम् । भवन्त्येवं भूमिकूटा, नवत्याढ्यं शतदयम् ॥ १७॥ महावृक्षा दश तत्र, पञ्च शाल्मलिसंज्ञकाः । शेषा जम्बूर्धातकी च, पद्मश्चान्यौ महापरौ ॥१८॥ महादास्त्रिंशदिह, पञ्चाशच्च कुरुहदाः । भवत्यशीतिरित्येवं, हृदानां सर्वसंख्यया ॥१९॥ भरतादिक्षेत्रमहानदीकुण्डानि सप्ततिः। विदेहविजयस्थानि, तानि विंशं शतत्रयम् ॥२०॥ षष्टिरन्तनदीनां स्युरित्येवं सर्वसंख्यया। चतुःशतीह कुण्डानां, पश्चाशदधिका भवेत् ॥२१॥ भरतादि ॥२८२॥ Jain Educationalolonal For Private 3 Personal Use Only
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy