SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १३ सर्गे धरणेन्द्र भूतानन्दः ॥१५०॥ ऽऽनन्दो, ५ नन्दन ६ स्तेतलीति ७ च ॥ २७॥ पत्तिवाजीभमहिषरथाख्यानां यथाक्रमम् । नटगन्धर्वयोश्चापि, सैन्यानामधिपाः स्मृताः॥ २८ ॥ अस्याद्यकच्छायां पत्तिनेतुर्देवसहस्त्रकाः। स्युरष्टाविंशतिः कच्छाः, षडन्या द्विगुणाः क्रमात् ॥ २९ ॥ एतदेव च ससानां, कच्छानां मानमूह्यताम् । उक्तान्यभवनेशेन्द्रापत्तिसैन्याधिकारिणाम् ॥ ३०॥ षडिः सहरिन्द्रोऽयं, सामानिकरुपासितः। पर्षत्रायस्त्रिंशलोकपालसैन्यतदीश्वरैः ॥३१॥ प्रत्याशं सेवितः षद्धिः, सहस्रश्चात्मरक्षिणाम् । सर्वाग्रेण चतुर्विशत्या सहमहाबलैः ॥ ३२॥ भवनानां चतुश्चत्वारिंशल्लक्षाणि पालयन् । समृद्धः शास्ति साम्राज्यं, साईपल्योपमस्थितिः ॥ ३३ ॥ त्रिभिर्विशेषकं ॥ दधिपाण्डुरवर्णाङ्गो, नीलाम्बरमनोरमः ॥ सर्पस्फटाचिहशालिभूषणो गतदूषणः ॥३४॥ भूषणमत्र मुकुटो द्रष्टव्य इति जीवाभिगमवृत्ती, एवमग्रेऽपि । एकया स्फटया जम्बूद्वीपं छादयितुं क्षमः । धरणेन्द्रः सा|धिकं तं, वक्ष्यमाणो भुजङ्गराट् ॥३५॥ इन्द्रो नागनिकायस्योदीच्योऽथ परिकीर्त्यते । भूतानन्दोऽस्य पर्षत्सु, तिसृष्वपि सुराः क्रमात् ॥ ३६॥ पञ्चाशदद्य षष्टिश्च, सप्ततिश्च सहस्रकाः। पल्यं देशोनमर्द्ध च, पल्यस्य साधिकं तथा ॥ ३७॥ अर्द्ध पल्योपमं चैषां, स्थितिः क्रमात् शतद्वयम् । पञ्चविंशं द्वे शते च, शतं देव्यः क्रमादिह ॥ ३८ ॥ आसां पल्योपमस्याई, देशोनमर्द्धमेव च । सातिरेकश्च तुर्याशः, स्थितिज्ञेया यथाक्रमम् ॥३९॥ रूपा रूपांशा सुरूपा, प्रेयस्यो रूपकावती । रूपकान्ता तथा रूपप्रभाऽस्य नागचक्रिणः ॥४०॥ आसां परिच्छदः प्राग्वल्लोकपालास्तथाऽस्य च । कालकौलशङ्खशैलाः, स्युः पालोपपदा अमी॥४१॥ सुनन्दा च सुभद्रा | २५ ॥१५॥ SoS994 Jain Education For Private Personel Use Only NIMrjainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy