SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ डादेव्यः पर्षत्सु देशोनं, पल्यस्याईमिह स्थितिः । साधिकः पल्यतुर्याशस्तुर्यांश एव च क्रमात् ॥ १३ ॥ समिताचण्डाजाताख्याः, स्युः सभा धरणेशितुः । अपि सामानिकत्रायस्त्रिंशानामेतदाह्वयाः॥१४॥ लोकपालानां तथाग्रमहिषीणां भवन्ति ताः। ईषा तथान्या त्रुटिता, ततो दृढरथाभिधा ॥१५॥ शेषाणां भवनेलान्द्राणां, पर्षदामभिधाः किल । तृतीयमङ्गमालोक्य, विज्ञेया धरणेन्द्रवत् ॥१६॥ स्युः षडग्रमहिष्योऽस्य, अला १ मका २ शतेरिका सौदामिनी ४ न्द्रा ५ च घनविद्युते ६ति च नामतः॥ १७॥ षडिः सहस्त्रैर्देवीनां, प्रत्येकं परिवारिताः। षट् सहस्राणि देवीनां, विकुर्वितुमपि क्षमाः ॥१८॥ शेषाणामप्यथेन्द्राणामटानां याम्यदिग्भुवाम् । षड् षडग्रमहिष्यः स्युरेतैरेव च नामभिः ॥ १९॥ काशीनगरवास्तव्याश्चतुष्पञ्चाशदप्यमूः। बृहत्कन्याः स्वाभिधानुरूपाख्यपितरोऽभवन् ॥ २०॥ पार्श्वपार्थादात्तदीक्षाः, शिक्षिताः पुष्पचूलया। चिराद्धसंयमाः पक्षं, संलिख्य च मृतास्ततः ॥११॥ खाख्यावतंसभवने, खाख्यसिंहासनस्पृशि । देवीवेन समुत्पन्नाः, साईपल्यमितायुषः ॥ २२ ॥ चतुर्भिः कलापकं ॥ भूतानन्दाद्योत्तराहेन्द्राणामपि मन:प्रियाः। सन्ति षडू पडू वक्ष्यमाण, रूपायैः पडिरायः॥२३॥ चतुष्पश्चाशतोऽप्यूनपल्योपमयुगायुषाम्।प्रागासां नगरी | चम्पा, वाच्या शेषमिहोक्तवत् ॥ २४ ॥ अथ प्रकृतं-कालपाल: कोलपालः, शैलपालोऽस्य च क्रमात् । शङ्खपालश्च चत्वारो, लोकपालाः सुरेशितुः॥ २५ ॥ अशोका विमला चैव, सुप्रभा च सुदर्शना । एषां चतस्रो, दयिताः, प्रत्येकमेतदाह्वयाः॥२६॥ भद्रसेनो १ स्य च यशोधरः २ सुदर्शनः ३ क्रमात् । नीलकण्ठ ४ स्तथा - - Jain Educati e mational For Private & Personel Use Only www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy