________________
लोकप्रकाशे १३ सर्गे
॥ १४९ ॥
Jain Educatio
प्रजोजनं तत्र पूर्व रिपोः पीडाप्रवर्द्धनम् । प्राग्जन्मसुहृदस्तावत्कालं पीडानिवर्त्तनम् ॥ ९७ ॥ तिर्यकू चैषामसंख्याधिद्वीपाः स्युर्विषयो गतेः । नन्दीश्वरं पुनद्वीपं गता यास्यन्ति च खयम् ॥ ९८ ॥ तत्र प्रयोजनं त्वईकल्याणकेषु पञ्चसु । संवत्सरचतुर्मासादिषु चाष्टाहिकोत्सवः ॥ ९९ ॥ तथैषां गतिविषय, ऊर्ध्वमप्यच्युताविधि । स्वर्गं सौधर्म च यावद्गता यास्यति च खयम् ॥ २०० ॥ प्रयोजनं तत्र भवप्रत्ययं वैरमूर्जितम् । मातंगपं चाननवदेषां वैमानिकैः सह ॥ १ ॥ ततो वैरादमी मत्ता, गत्वा वैमानिकाश्रयान् । कुर्वन्ति व्याकुलं स्वर्ग, त्रासयन्त्यात्मरक्षकान् ॥ २ ॥ शक्रमप्याक्रोशयन्ति, प्रागुक्तचमरेन्द्रवत् । वैरप्रसिद्धिलोकेऽपि, देवदानवयोरिति ॥ ३ ॥ रत्नान्यप्सरसस्तेषां प्रसह्यापहरन्ति च । गत्वैकान्ते खानुरक्तास्ताः खैरं रमयन्त्यपि ॥ ४ ॥
I
अथ नागनिकायस्य, दाक्षिणात्यः सुरेश्वरः । धरणेन्द्रो वरिवति, साम्प्रतीनस्त्वसौ पुरा ॥५॥ आसीदहिर्बहिः काशीपुरतः काननान्तरे । शुष्ककाष्ठकोटरान्तः सोऽर्कतापार्दितोऽविशत् ॥ ६ ॥ कमठेन परिप्लुष्टः, पञ्चानिकष्टकारिणा । तापार्त्तः कर्षितः काष्ठात्, श्रीपार्श्वेन कृपालुना ॥ ७ ॥ स चाहेद्दर्शनान्नष्टपाप्मा श्रुतनमस्कृतिः । उपार्जितोर्जितश्रेयान्, धरणेन्द्रतयाऽभवत् ||८|| ततो मेघसुरीभूत कमठेना कालिकाम्बुदैः (?)। एष पार्श्वमुपद्रूयमानमाच्छादयत्फणैः ॥ ९ ॥ श्रीपार्श्वस्तोत्रमन्त्राख्यास्मरणातुष्टमानसः । अद्यापि शमयन् कष्टमि - ष्टानि वितरत्यसौ ॥ १० ॥ षष्टिश्च सप्ततिश्चैवाशीतिः क्रमात्सहस्रकाः । पर्षत्रये स्युर्देवानां स्थितिश्चैषां यथाक्रमम् ॥ ११ ॥ पल्यस्यार्द्धं सातिरेकमर्द्ध देशोनितं च तत् । सपञ्चसप्ततिशतं पञ्चाशं पञ्चविंशकम् ॥ १२ ॥
national
For Private & Personal Use Only
बलीन्द्रः धरणेन्द्रः
२०
२५
॥ १४९ ॥
२८
www.jainelibrary.org