SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ च, सुजाता सुमना इति । एषां चतुर्णी प्रत्येकं, चतस्रो दयिताः स्मृताः ॥ ४२ ॥ सप्त सेनान्योऽस्य दक्षः १. सुग्रीवश्च २ सुविक्रमः ३। श्वेतकण्ठः ४ क्रमानन्दोत्तरो ५ रतिश्च ६ मानसः ७॥४३॥ सैन्यक्रमस्त प्राग एव । पहिःसहरिन्द्रोऽयं, सामानिकैरुपासितः। त्रायस्त्रिंशः लोकपालैः, पार्षदैः सैन्यसैन्यपैः॥४४॥ सहसा डिरेकैकदिश्यात्मरक्षकैः श्रितः। चतुर्विशत्या सहस्ररित्येवं सर्वसंख्यया ॥४५॥ चत्वारिंशच्च भवनलक्षाणि परिपालयन् । साम्राज्यं शास्ति नागानां, न्यूनद्विपल्यजीवितः॥४६॥ त्रिभिर्विशेषकं ॥ देहवस्त्रवर्णचिह्नोत्कृष्टस्थित्यादिकं भवेत् । सर्वेषां भवनेशानां, खजातीयसुरेन्द्रवत् ॥४७॥ 1 इन्द्राणां वक्ष्यमाणेषु, निकायेष्वष्टसु स्थितिः। तिमृणां पर्षदां देवदेवीसंख्याऽथ तत्स्थितिः॥४८॥ लोकपालप्रियाभिख्याः, सामानिकात्मरक्षिणाम् । संख्याऽयमहिषीणां च, संख्यानामपरिच्छदाः॥४९॥ अष्टानां दाक्षिणात्यानां, विज्ञेया धरणेन्द्रवत् । अष्टानामौत्तराहाणां, भूतानन्दसुरेन्द्रवत् ॥५०॥ केवलं लोकपालानां सरेन्द्राणां च नामसु । विशेषोऽस्ति स एवाथ, लाघवाय प्रतन्यते ॥५१॥ दक्षिणोत्तरयोलोकपालानां किंत नामम् । सर्वत्रापि व्यतीहारः, स्यात्तृतीयतुरीययोः॥५२॥ दक्षिणस्यां तृतीयो यस्तुरीयः स भवत्यदक। दाक्षिणात्यस्तुरीयस्तु, स्यादुदीच्यां तृतीयकः॥५३॥ वेणुदेवो वेणुदारी (वेणुदालिः), वर्णाभौ श्वेतवाससौ। दो सुपर्णकुमारेन्द्रो, गरुडाकिन्तभूषणौ ॥ ५४॥ चित्रो विचित्रश्च चित्रपक्षो विचित्रपक्षकः । एतयोरिन्द्रयो-I लोकपालाः स्युरिति नामतः॥५५॥ जम्बूद्वीपं वेणुदेवः, पक्षणावरितुं क्षमः । एनमेव सातिरेकं, घेणुदारी अष्टानामौन नामसुमसु । विशेष Jan Education For Private & Personal Use Only e pinelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy