SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ द्विपञ्चाशत्समन्विता । कला द्वादश विष्कम्भः, पर्वतस्यास्य कीर्तितः॥८३॥ योजनानां पञ्चदश, शतान्यथाष्टसप्ततिः। अष्टादश कलाश्चात्र, शरः प्रोक्तो जितस्मरैः॥८४॥ योजनानां सहस्राणि, चतुर्विशतिरेव च । सद्वात्रिंशन्नवशती, प्रत्यञ्चाऽस्य कलार्द्धयुक्॥८५॥ धनुःपृष्ठं योजनानां, सहस्राः पञ्चविंशतिः।द्वे शते त्रिंशदधिके, चतस्रश्चाधिकाः कलाः ८६॥ योजनानां सहस्राणि, पञ्च त्रीणि शतानि च । सार्द्धानि बाहैकैकाऽस्या, व्याः पञ्चदशांशकाः॥ ८७॥ (कला इत्यर्थः) कोटीद्वयं च लक्षाणि, योजनानां चतुर्द षट्पञ्चाशत्सहस्राणि, शतानि नव चोपरि ॥ ८८ ॥ एकसप्ततिरेवाष्टौ, कलाश्च विकला दश । भूमौ प्रतरग|णितं, निर्दिष्टं हिमवगिरेः॥८९॥ कोटीनां द्वे शते कोट्यश्चतुर्दशाथ लक्षकाः । षष्ट्रपञ्चाशत्तथा सप्तनवतिश्च सहस्रकाः ॥ ९०॥ एकं शतं चतुश्चत्वारिंशं कलाश्च षोडश । विकला द्वादशेत्युक्त, शैलेऽस्मिन् सर्वतोपनम् ॥९१॥ वेदिकावनखण्डाभ्यां रम्योऽयं पार्श्वयोईयोः। वेदिकावनखण्डानां, सर्व मानादि पूर्ववत् ॥९२॥ अत्रैकादश कूटानि, बिभ्रति प्रकटप्रभाम् । सिद्धायतनमुख्यानि, प्राच्या आरभ्य पूर्ववत् ॥१३॥ स्यात्सिद्धायतनं १ क्षुल्लहिमवन्नामकं २ परम् । तृतीयं भरताभिख्य ३ मिलाकूटं ४ ततः परम् ॥ ९४ ॥ गङ्गावर्तनकूटं ५ च, श्रीदेवीकूट ६ मित्यपि । रोहितांशासुरीकूट ७, सिंध्वावर्तनसंज्ञकम् ८॥९५ ॥ सुरादेवीकूटमिति ९, परं हैमवताभिधम् १० । एकादशं वैश्रमणं ११, कूटानि हिमवगिरेः ॥९६॥ सर्वोण्यमूनि रानानि, मूले च व्यासदेयतः। योजनानां पञ्चशती, तावदेवोच्छितानि च ॥९॥ मध्ये च त्रिशती पश्च ORGAO2998302RSS Jain Educat i onal For Private Personel Use Only VHw.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy