________________
लोकप्रकाशे सप्तत्याढ्यां शिरस्यथ । ततानि द्वे शते साढ़े, गोपुच्छसंस्थितान्यतः॥९८ ॥ शताः पञ्चदशैकाशीत्यधिकाःविष्कम्भादि १६ स किननाधिकाः। एकादश किश्चिदनषडशीतियुताः शताः॥९९॥ शताः सप्तैकनवतिसंयताः किश्चिदनका हिमवति
परिक्षेपाः क्रमादेषु, मूले मध्ये च मूद्धनि ॥२००॥ सिद्धायतनकूटस्योपरि सिद्धालयो महान् । पञ्चाशद्योज॥१८२॥
नान्यायामतः स परिकीर्तितः॥१॥ विष्कम्भतो योजनानि, प्रज्ञप्तः पञ्चविंशतिः। षट्त्रिंशद्योजनान्युचस्त्रिद्वारो भाखरप्रभः॥२॥ विना प्रतीची त्रिदिशं, द्वारमेकैकमुच्छ्रितम् । योजनान्यष्ट चत्वारि, स्याद्विस्तारप्रवेशयोः॥३॥ सिद्धायतनमध्येऽथ, विभाति मणिपीठिका । योजनान्यष्ट विस्तीर्णायता चत्वारि मेदुरा ॥ ४ ॥ उपर्येतस्या अथैको, देवच्छन्दक आहितः । उच्चैस्त्वेन साधिकानि, योजनान्यष्ट स श्रुतः ।। ॥५॥ स्थापना । विष्कम्भायामतोऽप्येष, योजनान्यष्ट तत्र च । अष्टोत्तरशतं सिद्धप्रतिमास्तास्तु पूर्ववत् । ॥६॥ दशानां शेषकूटानामुपर्येकैक आलयः । द्वाषष्टिं योजनान्य‘धिकान्यायतविस्तृतः॥७॥ एकत्रिंशयोजनानि, सक्रोशानि समुन्नतः । तत्तत्कूटसमाह्वानखामिना समधिष्ठितः ॥ ८॥ कूटे द्वितीये तृतीये, दशमे रुद्रसमिते । चतुर्थेषु सुरा ईशा, देव्यः शेषेषु षट्सु च ॥९॥ तत्रापि-इलादेवी १ सुरादेवी २, वे इमे | २५ दिक्कुमारिके । तिस्रश्च नद्यधिष्ठाच्यः, श्रीश्चेति प्रथिता इमाः॥१०॥ देवा देव्यश्च सर्वेऽमी, एकपल्योपमा- 1 ॥१८२॥ युषः। महर्द्धिका विजयवत्तथैषां राजधान्यपि ॥११॥ एता देव्यश्च भवनपतिजातिगता मताः। व्यन्तरीणा
9929
Jain Educatio
nal
For Private Personal Use Only
I
mr.jainelibrary.org