SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १६ सर्गे हिमवति ॥१८१॥ Jain Educatio वलभ्यां संग सङ्घ, देवर्द्धिगणिरत्रणीः । मथुरायां संगते च, स्कन्दिलायऽग्रणीरभूत् ॥७२॥ ततश्च वाचनाभे| दस्तत्र जातः कचित् कचित् । विस्मृतस्मरणे भेदो, जातु स्यादुभयोरपि ॥ ७३ ॥ तन्तैस्ततोऽर्वाचीनैश्च, गीताथैः पापभीरुभिः । मतद्वयं तुल्यतया, कक्षीकृतमनिर्णयात् ॥ ७४ ॥ सत्यप्येवं साम्प्रतीना, विसंवादं श्रुतस्थितम् । निर्णेतुमुत्सहन्ते ये, ते ज्ञेया मातृशासिताः ॥ ७५ ॥ एवमेवोक्तं श्रीमलयगिरिभिज्योतिष्करण्डवृत्तौ ॥ देशोनक्रोशतुङ्गोऽर्द्धक्रोशविस्तृत एव च । क्रोशायाम उपर्यस्य, प्रासादोऽतिमनोरमः ॥ ७६ ॥ देवोऽत्र वृषभाभिख्य, एकपल्योपमस्थितिः । महर्द्धिको विजयवत्तथाऽस्य राजधान्यपि ॥ ७७ ॥ शैलोऽयं चित्रित इव, चक्रिभिर्जितभारतैः । काकणीरत्नलिखितैः समन्तान्निजनामभिः ॥ ७८ ॥ स्थापना । नद्योऽष्टाविंशतिरिह, सहस्रा ह्युत्तरा मताः । अमुष्य भरतक्षेत्रस्योर्वीशस्याङ्गना इव ॥ ७९ ॥ अरकाश्च षडप्यल, सुषमासुषमादयः । सदा विपरिवर्तन्ते, नियोगिन इवेशितुः ॥ ८० ॥ इति भरतक्षेत्रम् ॥ अथोत्तरार्द्ध भरतपर्यन्त उत्तराश्रिते । जात्यस्वर्णमयो भाति, हिमवान्नामपर्वतः ॥ ८१ ॥ स्पृशन् द्वाभ्यां निजान्ताभ्यां पूर्वापरपयोनिधी । योजनानां शतं तुङ्गो, भूमग्नः पंचविंशतिम् ॥ ८२ ॥ योजनानां दशशती, १ अत्र चिन्त्यं तावदेतद् यदुत स्कन्दिलाचार्यदेवार्द्धक्षमाश्रमणी एककालीनौ न वा ?, नन्द्यादिगतावलिनिरीक्षकाणां स्पष्ट एवं द्वयोर्भिन्नकालता, दुर्भिक्षं च न देवर्धिगणिवारके श्रूयते, अशक्यसमाधानस्थले मतान्तरतायाः समुचितत्वं, नान्यत्र, संदेहव्याघ्रपाशपातादुद्धार एवं, न तु कापि हानिः, नहि यथामति समादधानानां मातृशासितत्वं कथंचनापि, परः शतं च मतान्तराणि द्वयोः, न च तानि सूत्रादर्शबद्धानि । ational For Private & Personal Use Only वैताढ्ये म ण्डलनदी स्व० २० २४ ॥१८१|| ww.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy