________________
तत वषां, सर्वत्र सति । शतानि द्वापो निहाद्विसप्ततिः
| मिष्यते ॥४७॥अतिक्रान्तयोजनादिरूपं तं राशिमञ्जसा । अष्टानवत्याऽभ्यधिकैर्गुणयेः पञ्चभिः शतैः॥४८॥ जातं
चैतेषां गिरीणामुच्छ्येण विभाजय । यल्लब्धं तच्चतुर्विशचतुःशतयुतं कुरु ॥ ४९ ॥ कृते चैवं तत्र तत्र, विष्कम्भोऽभीप्सितास्पदे। वेलन्धराद्रिषु ज्ञेयो, दृष्टान्तः श्रयतामिह ॥५०॥ सषष्टीनि शतान्यष्ट, या नाशा शिरोऽग्रतः। अतीत्य व्यासजिज्ञासा, चेदिदं गुणयेत्तदा ॥५१॥ अष्टानवत्यात्यपञ्चशत्यैवं पञ्च लक्षकाः। सहस्राः द्विः सप्त पञ्चशती सेकोनसप्ततिः॥५२॥ जातास्ते च हताः सप्तदशशत्यैकविंशया । शतद्वया नवनवत्यधिक ध्रुवमायत् ॥५३॥ ततश्च सा चतुविशैः, शतैश्चतुर्भिरन्विता । त्रयोविंशा सप्तशती, जातेयं तत्र विस्तृतिः॥५४॥ मध्यव्यासोऽयमेवैषां, सर्वत्रैवं विभाव्यताम् । स्यादुपायान्तरमेतन्मध्यविष्कम्भनिश्चये ॥५५॥ मूले मध्ये च विष्कम्भौ, यो तयोगेऽर्द्धिते सति । सर्वत्र मध्यविष्कम्भो, लभ्योऽत्र भाव्यता स्वयम् ॥५६॥ एषां वेलन्धराद्रीणां, मूलांशे परिधिं जिनाः। जगुः शतानि द्वात्रिंशत्, सह द्वात्रिंशतोनया | ॥५७॥ मध्ये सपडशीतीनि, द्वाविंशतिः शतानि च । किञ्चित्समतिरेकाणि, परिक्षेपो निरूपितः॥५८॥MS उपरि स्यात्परिक्षेपः, शतान्येषां त्रयोदश। किश्चिदुनैकचत्वारिंशता युक्तानि भूभृताम् ॥ ५९॥ द्विसप्ततिः। सहस्राणि, शतमेकं चतुर्दशम् । योजनानामष्टभक्तयोजनस्य लवास्त्रयः॥६०॥ अष्टानामेतदेतेषां, मूल-11 |भागे मिथोऽन्तरम् । वेलन्धरसुराद्रीणां, प्रत्ययश्चात्र दर्यते ॥ ११॥ मध्यभागे यदेतेषामन्तरं ज्ञातुमिष्यते।। एकादशा पञ्चशत्येतदर्धगा तदन्विता ॥ १२॥ द्विचत्वारिंशत्सहार्द्धिगैरेकतो यथा । क्रियते परतोऽप्ये-18| १४
jainelibrary.org
Jain Educa
t
For Private Personal Use Only
ional