________________
लोकप्रकाशे अथाञ्जनाभिधा पृथ्वी, चतुर्थीयं निरूप्यते । या प्रोक्ता पङ्कयाहुल्यात्पङ्कप्रभेति गोत्रतः ॥२॥ सप्तयोजन-11 | पंकप्रभानारका- 1 विस्तीर्णमस्यां वलयमादिमम् । सपादपञ्चपादोनद्वयमाने क्रमात्परे ॥३॥ चतुर्दशभिरित्येवं, संपूर्णेननु योजनैः। खरूपम् धूकारकापडप्रभायाः पर्यन्तादलोकः परिकीर्तितः ॥ ४॥ स्थापना । लक्षं सहस्रविशत्याधिकं बाहल्यमत्र च । मुक्त्वा सर्गः १४
सो प्रावढन्त्राप्यपर्यधः॥५॥ मध्ये चाष्टादशसहस्राख्ययोजनलक्षके । भवन्ति प्रस्तटाः सप्त. तेषां ॥१६०॥
प्रत्येकमन्तरम्॥६॥योजनानांसहस्राणि, षोडशैकं तथा शतम् । सबट्पष्टिद्वौ त्रिभागौ, योजनस्येति कीर्तितम | An७॥प्रतिप्रतरेमकको, भवेच नरकेन्द्रकः। ते चामी गदिता आर १ नारौ २ मार ३स्तथापरः॥८॥वर्चस्तमः
खाडखड ६ स्तथा खडखडाभिधः ७। प्रतिप्रतरमेभ्यश्च, प्राग्वदष्टाष्टपङ्कयः॥९॥ स्थापना । स्युः षोडश पञ्चदशावासा दिक्षु विदिक्षु च । शतं सपादं प्रथमप्रतरे सर्वसंख्यया ॥१०॥ द्वितीयादिषु चैकैकहीना अष्टापि पयः। ततो द्वितीयप्रतरे, सर्वे सप्तदशं शतम् ॥ ११ ॥ नवोत्तरं तृतीये तत, तये एकोत्तरं शतम ।। पञ्चमे च त्रिनवतिः, पञ्चाशीतिश्च षष्ठके ॥ १२॥ सर्वे च पङिनरकाः, सप्तमे सप्तसततिः । सप्ताधिका सप्तशती. सर्वेऽस्यां पङिसंश्रयाः ॥ १३ ॥ सहस्रा नवनवतिनैव लक्षास्तथा परे । द्विशती सत्रिनवतिरस्यां। | ॥१६॥ पुष्पावकीर्णकाः॥१४॥ स्थापना । एवं च सर्वे नरकावासाः पङ्कप्रभाक्षिती। निर्दिष्टा दश लक्षाणि, साक्षास्कृतचराचरैः ॥१५॥ इत आरभ्य नो पीडाः, परमाधार्मिकोद्भवाः । ततोऽस्यां द्विविधा एव, क्षेत्रजाश्च
0202000900202
CSCA
Jain Educationi
o nal
For Private Personal use only
Oldjainelibrary.org