SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे नारकाधिकारः सर्गः १४ ॥१६४॥ Jain Education परम् ॥ १५ ॥ किंच-सर्वाखपि क्षितिष्वासु, नारकाः केचनानघाः । नवीनमपि सम्यक्त्वं, लभन्ते कर्मलाघवात् ॥ १६ ॥ पञ्चेन्द्रियवधैर्मांसाहारैर्महापरिग्रहैः । महारम्भैश्व वनन्ति, नरकायुः शरीरिणः ॥ १७ ॥ तथोक्तं- " बंधइ नरयाउ महारंभपरिग्गहरओ रुद्दो " स्थानाङ्गेऽपि - "चउहिं ठाणेहिं जीवा नेरइयाउयत्ताए कम्मं पकरेंति, तं०- महारंभयाए महापरिग्गहाए कुणिमाहारेणं - पंचिंदियव हेणं" अहर्निशं नारकाणां दुःखमायुःक्षयावधि । पीडाभिः पच्यमानानां प्राग्भूरीकृतपाप्मनाम् ॥ १८ ॥ तथोक्तं जीवाभिगमे - " अच्छिनिमीलणमित्तं नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरयाणं अहोनिसं पचमाणाणं ॥ १९ ॥” कदाचिदेव यत्सौख्यमल्पकालं तदस्पकम् । उपपातादिभिर्वक्ष्यमाणैर्भवति हेतुभिः ॥ २० ॥ तथोक्तं- 'उववारण व सायं नेरइओ देवकम्मुणा वावि। अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं ॥ २१ ॥ " तथाहि - विनाऽङ्गदाहच्छेदादि, मृतो यः पूर्वजन्मनि । नारको नातिपीडार्त्त, उत्पद्येतास्य तत्क्षणे ॥ २२ ॥ न प्राग्भवानुसंबंधं, नापि क्षेत्रादिसंभवम् । असातं सातमित्यस्योपपातसमये भवेत् ॥ २३॥ युग्मम् । पूर्वमित्रं सुरः कश्चिद्यथा कृष्णस्य सात्वतः । करोति पीडोपशमं तदाऽमी देवकर्मणा ॥ २४ ॥ कियत्कालं सुखं किञ्चिल्लभन्तेऽथ ततः परम् । क्षेत्राद्यन्यतरा पीडा, तेषां प्रादुर्भवेद् ध्रुवम् ॥ २५ ॥ सम्यक्त्वलाभे प्रथमं चक्षुर्लाभे इवान्धलाः । ततः परं चाईदादिगुणानामनुमोदनात् ॥ २६ ॥ एवमध्यवसायेन, सुखमासादयन्त्यमी । अपेक्ष्य जिनजन्मादि, सातकर्मोदयेन वा ॥ २७ ॥ कतिचिदिति चिदुच्चा नारकास्तारकाणामुचितमनुसरतस्तीर्थ कृन्नामकर्म । सुकुलजनिमवाप्य प्राप्त - jonal For Private & Personal Use Only संमूर्णिमादिगतिः गतिर्हेतुः सातस्य च २० २५ ॥ १६४ ॥ २८ w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy