________________
जीवाभिगमे-'नेरइया अत्थेगइया दुअन्नाणी, अत्थेगइया तिअन्नाणी' द्वितीयामेव यावच्च, गर्भजाताः सरीमृपाः । तृतीयावधि गच्छन्ति, गृध्राद्याः पापपक्षिणः॥ १ ॥ मां चतुर्थीमेव यावत्सिहादयश्चतुष्पदाः। तथोरःपरिसास्तां, पञ्चमी यावदेव च ॥ २॥ त्रियः षष्ठीमेव यावद्यान्ति यावत्तमस्तमाम् । नरा महारम्भ, मन्ना, मत्स्याद्याश्च जलाङ्गिनः॥३॥ ससेवार्तसंहनना, आद्यपृथ्वीद्वयावधि । यान्ति यावत्तृतीयां चकीलिकाश्चितभूघनाः ॥४॥ सार्द्धनाराचाश्चतुर्थी, सनाराचाश्च पश्चमीम् । षष्ठी यावत्सऋषभनाराचा अथ सप्तमीम् ॥५॥ सवज्रर्षभनाराचा, एव गच्छन्ति नापरे । नरके गच्छतामेषामेषोत्कर्षाद्भवेद्वतिः॥ ॥६॥ आद्यक्षमाद्यप्रतरे, सर्वेषां सा जघन्यतः। जघन्योत्कर्षयोर्मध्ये, मध्या गतिरनेकधा ॥७॥ आद्याया एव चोदृत्ता, भवन्ति चक्रवर्तिनः । पृथिवीभ्यो न शेषाभ्यस्तथा भवस्वभावतः ॥ ८ ॥ एवमाद्ययादेव, बलदेवाईचक्रिणौ । आयत्रयादेव तीर्थकरा नान्त्यचतुष्टयात् ॥९॥ उद्धृताः स्युः केवलिन, आद्यपृथ्वीचतुष्टयात् । अन्त्यत्रयागतानां तु, कैवल्यं नैव संभवेत् ॥१०॥ चारित्रिणो भवन्त्याद्यपंचकादाद्यषट्कतः । उद्धृता देशविरताः, स्युः सप्तभ्योऽपि सदृशः॥११॥ एताश्च लब्धीः प्राकक्लप्तपुण्यौघा नरकेषु तु । प्राग्वद्धायुर्वशोत्पन्ना, लभन्ते नान्यनारकाः ॥१२॥ ये स्युस्तीर्थङ्करास्तेऽपि, प्राग्बद्धनरकायुषः। पश्चात्तद्धेतुभिर्बद्धतीर्थकृन्नामकर्मकाः ॥ १३ ॥ ततो बद्धायुष्कतयाऽनुभूय नारकस्थितिम् । उद्धृत्य नारकेभ्यः स्युरर्हन्तः। श्रेणिकादिवत् ॥ १४ ॥ युग्मम् । गर्भजेषु नृतिर्थक्षुत्पद्यन्ते संख्यजीविपु । षड्जयस्तादृशतिर्यक्षु, सप्तम्या निर्गताः | १४ ।।
, मध्या गतिरनेकपा
वात्तनः । पृथिवीभ्यो
पदयादेव, बलदेवा
Jain Educatio
n al
For Private Personal Use Only