________________
वनी
धिकार
लोकप्रकाशे स्थापना। लक्षमेकं योजनानां, सहस्रैरष्टभिः सह । बाहल्यमस्यामादिष्टमत्र चोपर्यधः पृथक ॥८६॥ पष्ठसप्तम्या नारका- द्विपञ्चाशत्सहस्राणि, सार्कीन्युन्मुच्य मध्यतः। एक एव प्रस्तटः स्यात्, सहस्रत्रितयोन्नतः॥ ८७॥ लक्षयो
जनविस्तारस्तन्मध्ये नरकेन्द्रकः । अप्रतिष्ठानको नाम्ना, तस्मात्प्राग्वच्चतुर्दिशम् ॥ ८८॥ एकैको नरकावाससर्गः १४
स्पस्रो भूरिभयङ्करः। असंख्ययोजनायामविष्कम्भपरिधिः स्मृतः॥ ८९॥ तथाहि-प्राच्या कालः प्रतीच्यांश
च, महाकाल इति स्मृतः। महारोरुरुत्तरस्यां, रोरुदक्षिणतो भवेत् ॥९०॥ विदिक्षु चात्र नैकोऽपि, तत्प॥१६३॥
भाजीनां परिक्षयात् । प्रतरोऽयं यदेकोनपञ्चाशत्तम आहितः॥२१॥ तमःप्रभावद्विज्ञेया, द्विविधाऽत्रापि
वेदना । सर्वोत्कृष्टा तीव्रतमाऽनन्तना सर्वतोऽपि हि ॥९२॥ देहमानं भवेदत्र, सहस्रद्वितयं कराः। स्वाभाविकं कृत्रिमं तु, सर्वत्र द्विगुणं भवेत् ॥ ९३॥ द्वाविंशतिर्जलधयः, स्थितिरत्र जघन्यतः। उत्कर्षतस्तु संपूर्णास्त्रयस्त्रिंशत्पयोधयः ॥ ९४ ॥ नारकोद्वर्तनोत्पत्तिविरहोऽत्र जघन्यतः। समयं यावदुत्कर्षात्, षण्मासावधिरा-18 सदृतः ॥९॥ गव्यूतं च तदई चोत्कर्षाजघन्यतः क्रमात् । अवधेविषयः प्रोक्तो, जिनदृष्टजगत्रयः ॥९६॥स्थापना।
अथातु येषां जीवानां, यैश्च संहननैर्गतिः । लब्धिश्चाभ्यो निर्गतानां, या स्यात्तत्सर्वमुच्यते ॥९७॥ संमृर्छिमा हि तिर्यञ्च, उत्कर्षात्प्रथमां क्षितिम् । यावदुत्पद्यन्त एते, न द्वितीयादिषु ध्रुवम् ॥ ९८॥1 ॥१६३॥
तत्राप्येषां दशाब्दानां, सहस्राणि स्थितिलघुः । ज्येष्ठा पल्यासंख्यभागो, भवेन्नातः परा पुनः॥ ९९॥ उत्पद्यमानाश्चैतेऽत्र, प्राग्जन्मबोधिमान्द्यतः। अपर्याप्तत्वे लभन्ते, शव्यक्तमपि नावधिम् ॥ ३०॥ तथाह
N२८
ar.jainelibrary.org
Jain Education
a
For Private Personal Use Only
l