SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ जम्बदीपनद्यः लोकप्रकाशेहरिनदी, शीतोदा चेति नामतः॥५५॥ मेरोदक्षिणतः सप्त, ख्याता एता महापगाः। मेरोरुत्तरतोऽप्येवं, १९ सर्गे शोभन्ते सप्त सिन्धवः ॥५६॥ शीता च नारीकान्ता च, नरकान्ता तथा परा।रूप्यकूला स्वर्णकूला, रक्ता रक्त- ॥२२३॥ वतीति च ॥५७॥ हिमवत्पर्वतस्थायिपद्मादाद्विनिर्गताः । गङ्गासिन्धुरोहितांशानाम्न्यस्तिस्रो महापगाः ।। ५८॥ महाहिमवदद्रिस्थमहापद्मदात्पुनः।रोहिता हरिकान्तेति, निर्गते द्वे महापगे ॥५९॥ निषधाचलमौलिस्थतिगिञ्छिदमध्यतः। समुद्भूते हरिनदी, शीतोदेति महापगे ॥६०॥ नीलवत्पर्वतगतकेसरिहदतः किल । शीता च नारीकान्ता च, निर्गते द्वे महापगे ॥ ६१॥ तथा महापुण्डरीकहूदाद्रुक्मिनगाश्रितात् । नरकान्ता रूप्यकलेत्युदते निम्नगे उभे ॥ ६२ ॥ शिखरिक्ष्माधरस्थायिपुण्डरीकहदोत्थिताः । रक्तारक्तवतीखर्णकूलाभिधा महापगाः॥६३ ॥ एवं च-तिम्रो नद्यो हिमवतस्तिस्रः शिखरिणो गिरेः। शेषवर्षधरेभ्यश्च, महानद्योईयं दयम् ॥ ६४ ॥ वर्षाण्याश्रित्य सरितः, प्रतिवर्षं वयं द्वयम् । हे विदेहेष्वपाच्यां षट्, षड्डदीच्यां ततो | यथा ॥६५॥ गङ्गासिन्धू च भरते, रोहितारोहितांशिके । हैमवते हरिवर्षे, हरिकान्ताहरी उभे॥६६॥ शीताशीतोदे विदेहक्षेत्र तथा च रम्यके । नारीकान्तानरकान्ते, हैरण्यवतगे उभे ॥ ७॥ रूप्यकुलाखणेकूले, चैरवतस्थिते । नद्यौ रक्तारक्तवत्यावेवमेताश्चतुर्दश ॥ ६८॥ गङ्गासिन्धुरक्तवतीरक्तानां सरितामिह । चतुर्दश सहस्राणि, परिवारः प्रकीर्तितः॥ ६९॥ रूप्यकुलावर्णकलारोहितारोहितांशिकाः । अष्टाविंशत्या सहस्रैः, श्रोतखिनीभिराश्रिताः॥७॥ नारीकान्ता नरकान्ता, हरिकान्ता हरिस्तथा । षट्पञ्चाशच्छेवलिनीसहस्रैः ॥२२३॥ | २८ Jain Educatio nal For Private Personel Use Only Virainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy