________________
मित्यतः। सर्ववैतात्यकूटानि, षडुत्तरं शतत्रयम् ॥३९॥ प्रतिवैताख्यमेतेषु, कूटत्रयं तु मध्यमम् । सौवर्ण शेषकूटाश्च, रात्निका इति तद्विदः॥४०॥ सक्रोशषड्योजनोचाश्चैत्यप्रासादशोभिताः । सर्वेऽपि भरतस्थायिवैतात्यकूटसोदराः॥४१॥ कूटाः सप्त सौमनसगन्धमादनशैलयो। रुक्मिमहाहिमवतोरष्टावष्टौ पृथक् पृथक ॥४२॥ विद्युत्प्रभमाल्यवतोनीलवनिषधागयो। मेरोश्च नन्दनवने, कूटा नव नवोदिताः॥४३॥ हिमवच्छिखरिकूटा, एकादश पृथक् पृथक् । षोडशानां चतुःषष्टिवक्षस्कारमहीभृताम् ॥४४॥ हरिस्सहहरिकूटबलकूटोज्झिता इमे। शतं सर्वेऽष्टपंचाशं, हिमवत्कृटसन्निभाः॥४५॥ योजनानां पञ्च शतान्युच्चा राना मिथः समाः। साहस्राः स्वर्णजास्तुल्या, हरिस्सहादयस्त्रयः॥४६॥ एवं च गिरिकूटानां, त्रिविधानां प्रमाणतः। सर्वसंख्या सप्तषष्ट्या, समन्विता चतुःशती ॥४७॥ द्वात्रिंशति विजयेषु, भरतैरवताख्ययोः । चतुस्त्रिंशद्धि वृषभकूटास्तुल्याः परस्परम् ॥४८॥ भद्रशालाभिधवने, जम्बूशाल्मलिवृक्षयोः । अष्टाष्टेत्यष्टपञ्चाशद्भूमिकूटा मिथः समाः॥४९॥ एतेषां वक्तुमुचिते, पर्वतत्वेऽपि वस्तुतः । कूटत्वव्यवहारोऽयं, पूर्वाचार्यानुरोधतः॥५०॥ महाइदाश्च षट् पद्मपुण्डरीकी समाविह । महापद्ममहापुंडरीकावपि मिथः समौ ॥५१॥ तिगिञ्छिकेसरिणी च, तुल्यौ द्विघ्नो यथोत्तरम् । दश देवोत्तरकुरुहृदाः पद्महृदोपमाः॥५२॥ एवं हृदाः षोडशैते, षण्महाददेवत्ताः। श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः परस्परं समाः॥५३॥ चतुर्दश महानद्यो, गङ्गायाः सपरिच्छदाः। जम्बूद्वीपशुमक्षेत्रे, कुल्यातुल्या विभान्ति याः॥५४॥ गङ्गासिन्धू रोहितांशा, रोहिता च तथापरा । हरिकान्ता
92029929202002020200000
को.२.३०
Jain Educati
o
nal
For Private Personal Use Only
KMjainelibrary.org