SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ख्या लोकप्रकाशेन्यतः केशवचक्रिरामा, अष्टावथोत्कृष्टपदे तु षष्टिः॥ ७७ ॥ (उपजातिः)। सद्वादशा स्यनिधयोऽत्र षट्र कूटश्रेणिनधातकीख- शती, प्रक (प्रोत्क)र्षतस्तान्युपभोगभाञ्जि तु । द्विविशतिः पञ्च शतानि च ध्रुवं, द्वासप्ततिस्तानि जघन्यत-गनिधित. डे २२ मस्तिथा ॥ ७८॥ (इन्द्रवंशा)विंशानि चत्वारि शतानि पश्चैकाक्षाणि रत्नानि पृथम् भवेयुः । उत्कर्षतस्तानिबमर्यादि जघन्यतश्च, पश्चाशदाख्या ननु षभिरेव ॥७९॥ (इन्द्रवज्रा) द्वादशोष्णमहसः सुधांशवो, द्वादश ग्रहसह॥२७४॥ समन्वितम् । षड्युतार्द्धशतकेन (१०५६) भानि षट्त्रिंशता समधिकं शतत्रयम् ॥८॥(रथोद्धता) त्रिभिः सहस्ररधिकानि लक्षाण्यष्टौ तथा सप्त शतानि चात्र । स्युः कोटिकोट्यः किल तारकाणां, तमोऽङ्कुरोन्मूलनकारकाणाम् ॥ ८१॥ (उपजातिः) द्वीपोऽयमेवं गदितस्वरूपः, कालोदनानोदधिना परीतः। विभाति दीपप्रधिचक्रमिवेभसेनावलयेन भूपः॥८२॥ (उप०) कालो महाकाल इतीह देवी, प्राच्यप्रतीच्या धृताधिकारौ। तदेवतः श्यामतमोदकश्च, तदेष कालोद इति प्रसिद्धः॥ ८३ ॥ (उप०) लक्षाण्यष्टौ विस्तृतो योजनानामुद्विद्धोऽयं योजनानां सहस्रम् । आदावन्ते मध्यदेशे समानोद्वेधः सर्वत्रापि पूर्णहदाभः ॥ ८४॥ (शालिनी) न चूला न वेला न च क्षोभितास्मिन् , न पातालकुम्भादिका वा व्यवस्था। सम्भोदमुक्तोदक- २५ खादुनीरः, प्रसन्नश्च साधोमनोवद्गभीरः॥८५॥ (भुजंगप्रयातं) लक्षाण्यथैकनवतिः परिधिः सहस्राः, स्यात् । सप्ततिःषडिह पञ्चयुताःशताश्च । द्वारैश्चतुर्भिरयमप्यभितो विभाति, पूर्वादिदिक्षु विजयादिभिरुक्तरूपैः॥८६॥ ( वसन्ततिलका) लक्षा द्वाविंशतिश्च द्विनवतिरुपरि स्युः सहस्राणि नूनं, षट्चत्वारिंशदाव्या जिनपतिग- 9.२८ Jain Educat onal For Private 8 Personal Use Only Twiainelibrary.org 10
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy