SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ दिता षट्शती योजनानाम् । पादोनं योजनं चान्तरमिह निखिलद्वार्षु तुल्यप्रमाणं, (३२९२६४६ को ३) कालोदे द्वारपानां विजयवदिता राजधान्योऽपरस्मिन् ॥ ८७॥ (स्रग्धरा ) प्राप्रतीच्योर्दिशो दश द्वादश, दादशेभ्यः सहस्रेभ्य एवान्तरे । सन्ति कालोदधौ धातकीखण्डतोऽत्रान्तरीपा अमुष्यामृतोष्णत्विषाम् ॥८८॥ (मौक्तिकदाम) पुष्करद्वीपतोऽप्येवमत्राम्बुधौ, तावता प्राक्प्रतीच्योः सुधोष्णत्विषाम् । नेत्रवेदैर्मिता (४२) नेत्रवेदैर्मिता (४२), एतदन्धिस्पृशामन्तरीपाः स्थिताः॥८९॥ (मौक्ति०) अन्तरीपा अमी गौतमद्वीपवद्भाव-| नीयाः खरूपप्रमाणादिभिः। वेदिकाकाननालङ्कताः सर्वतः, क्रोशयुग्मोच्छ्रिता वारिधेर्वारितः॥१०॥ (मौक्ति अथाम्भोधावस्मिन्नमृतरुचयस्तिग्मकिरणा, द्विचत्वारिंशत्स्यग्रहगृहसहस्रनयमथ । शतैः षडियुक्तं षडधिकनवत्या समधिक, सहस्रं षट्सप्तत्यधिकशतयुक् चात्र भगणः॥९१॥ (शिखरिणी) पंचाशदूना नियतं सहसास्त्रयोदशेभाक्षि (२८) मिताश्च लक्षाः। स्युस्तारकाणामिह कोटिकोट्यः (२८१२९५० शू१४), कालोदधौ | तीर्थकरोपदिष्टाः॥९२॥ (उपजातिः) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, द्वाविंशो मधुरः समाप्तिमगमत्सर्गो निसर्गाज्वलः॥९३॥ sarastareasamatatasteaseranaaraseaseasranastaseantan ॥ इति श्रीलोकप्रकाशे धातकीवर्णको द्वाविंशतितमः सर्गः समाप्तः ॥ ग्रन्थाग्रं ३१४॥ leseserGERSERSEASEPSERSORREPRESERSURGERSEASERSereSUAGRUPSEPSd Jain Educati o nal For Private & Personel Use Only Mainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy