________________
0000000000000000000000
स्यायतिविस्तृती। दीपस्यायामविष्कम्भौ, योजनानीह षोडश ॥ ७९ ॥ अस्याः प्रपातकुण्डस्योद्वेधो द्वीपस्य | चोच्छ्रयः। भवनस्य स्वरूपं च, ज्ञेयं गङ्गासमं बुधैः॥८॥
गिरेहिमवतोऽथास्य, प्राचीनपश्चिमान्तयोः। लवणोदजलस्पर्शादारभ्य किल निर्गता ॥८१॥ दाटैकैका विदिशासु, गजदन्तसमाकृतिः। ऐशान्यामथ चाग्नेय्यां, नैऋत्यां वायुकोणके ॥ ८२ ॥ युग्मं ॥ ऐशान्यां तत्र जगतीपर्यन्ताल्लवणोदधौ । दाढायां योजनशतत्रयस्य समतिक्रमे ॥ ८३ ॥ द्वीप एकोरुकाख्योऽस्ति, योजनानां शतत्रयम् । विष्कम्भायामतः पनवेदिकावनमण्डितः॥ ८४॥किञ्चिदूनैकोनपञ्चाशता समधिका किल। योजनानां नवशती, परिक्षेपोऽस्य कीर्तितः॥ ८५॥ अस्य जम्बूद्वीपदिशि, जलोपरि समुच्छ्रयः। साई द्वयं योजनानां, भागाश्चोपरि विंशतिः॥८६॥ पश्चनवतिभक्तस्य, योजनस्य तथोच्छ्रयः। लवणाम्भोधिदिश्यन्ते, कोशद्वयमुदीरितः॥ ८७ ॥ तत्रैव दाढायां तस्माद्, द्वीपाच्चतुःशतोत्तरः। हयकर्णाभिधो द्वीपश्चतुःशतायतस्ततः॥८८॥ शतानि द्वादश न्यूनपञ्चषष्टियुतानि च । परिक्षेपोऽस्याधिदिशि, द्वौ क्रोशावुच्छ्रयो जलात् ॥ ८९॥ योजनानां द्वयं सार्द्धमशीत्यांशैः समन्वितम् । अस्य जम्बूद्वीपदिशि, ख्यातः खलु समुच्छ्रयः ॥१०॥ अत्रायमाम्नायः-पूर्वद्वीपपरिक्षेपे,योजनानां त्रिभिः शतैः। षोडशाढ्यैःसंकलिते,परिक्षपोऽग्रिमो भवेत्॥९॥ तथा-जम्बूद्वीपदिशि जलात्प्राग्द्वीपे यः समुच्छ्रयः। स पाश्चनवतेयांशसप्तत्या संयुतोऽग्रिमे ॥ ९२॥ जम्बूद्वीपजगत्याश्च, द्वीपस्यास्य मिथोऽन्तरम् । कर्णभूमिरूपमुक्तं, योजनानां चतुःशती ॥९३॥ तत्रैव दाढायां
lain Educati
o nal
For Private sPersonal use Only
forww.jainelibrary.org