________________
ना
लोकप्रकाशे तटयोस्तयोः । कल्पान्तेऽत्रादिवीजानां, स्थानानीति द्विसप्ततिः॥ ६५॥ पञ्चखेवं भरतेषु, पञ्चस्वैरवतेषु च । रोहितांशा १६ सर्गे बिलानि भावनीयानि, द्विसप्ततिढिसप्ततिः॥६६॥
| स्वरूपम् हिमवति
19 उत्तराहतोरणेन, तस्मात्पद्मदादथ । निर्गता रोहितांशाख्योत्तराशाभिमुखी नदी ॥ ६७॥ द्वे योजनशते । ॥ १८५॥ युक्ते, षट्सप्तत्या कलाश्च षट् । पर्वतोपर्यतिक्रम्य, वजिहिकया नगात् ॥ ६८ ॥ रोहितांशाप्रपाताख्ये, कुण्डे |
निपत्य हारवत् । उदीच्यतोरणेनास्मान्निर्गतोत्तरसंमुखी ॥ ६९ ॥ मार्गे चतुर्दशनदीसहस्रपरिवारिता । तत्रत्यवृत्तवैतात्यं, मुक्त्वा क्रोशद्वयान्तरे ॥ ७० ॥ स्थानात्ततः परावृत्त्य, प्रस्थिता पश्चिमामुखी। पुनश्चतुर्द-1-२० |शनदीसहस्रसेविताऽभितः॥ ७१ ॥ अष्टाविंशत्या सहनदीभिरेवमन्विता । वेधा विदधती हैमवतस्याई च | पश्चिमम् ॥ ७२ ॥ अधो विभिद्य जगतीं, याति पश्चिमवारिधिम् । गङ्गासिन्ध्वोः सपत्नीव, द्विगुणार्द्धः पतिप्रिया ॥७३॥ सप्तभिः कुलकं ॥ कुण्डाद्विनिर्गमं यावदारभ्य इदनिर्गमात् । सार्द्धानि योजनान्यस्या, विष्कम्भो । द्वादशोदितः॥७४ ॥ गव्यूतमेकमुद्वेधस्ततः कुण्डोद्गमादनु । प्रतियोजनमेकैकपाचे व्यासो विवर्द्धते ॥७॥ कोदण्डानि दश दशोभयतस्तानि विंशतिः। लवः पश्चाशत्तमश्च, व्यासस्योद्वेध आहितः ॥७६ ॥ योजनानां शतं चैवं, सपादमन्धिसंगमे । व्यासोऽस्याः क्रोशदशकमुद्वेधश्च प्रजायते ॥७७॥ व्यासायामो जिहि
॥१८५॥ कायाः, सार्दा द्वादशयोजनी । बाहल्यमस्या निर्दिष्टमेकक्रोशमितं जिनैः॥ ७८॥ सविंशं योजनशतं, कुण्ड
२५
Jain Educational
For Private & Personal Use Only
ainelibrary.org