________________
जम्बूसौम
2028000928
लोकप्रकाशे यौ सीमाकारिणौ देवकुरूणां धरणीधरौ । सौमनसविद्यत्प्रभाभिधौ तौ वर्णयाम्यथ ॥७॥ निषधाद्रेस१७ सर्गेत्तरस्यामाग्नेय्यां मन्दराचलात् । प्रतीच्यां मङ्गलावत्या, योऽसौ सौमनसाभिधः॥ ७१॥ देवा देव्यो वसन्त्यत्र, नसविद्यमहावि० यतः प्रशान्तचेतसः। ततः सौमनसो यद्वा, सौमनसाख्यभर्तृकः ॥ ७२ ॥ तुरङ्गस्कन्धसंस्थानो, गजदन्तस- त्प्रभौ
मोऽपि सः। मनोहरो रूप्यमयः, सप्तकूटोपशोभितः॥७३॥ सिद्धायतनमाद्यं स्यात्, परं सौमनसाभिधम् । ॥२०५॥
सन्मङ्गलावतीकूट, देवकुर्वभिधं परम् ॥ ७४ ॥ विमलं काञ्चनं चैव, वासिष्टं कूटमन्तिमम् । प्रमाणं ज्ञेयमेतेषां, हिमवगिरिकूटवत् ॥ ७९ ॥ आग्नेय्यामादिमं कूट, मन्दरासन्नमाहितम् । तस्याग्नेय्यां द्वितीयं तु, तस्याप्याग्नेयकोणके ॥ ७६ ॥ कूटं तृतीयमित्येतत्कूटत्रयं विदिकस्थितम् । अथो तृतीयादाग्नेय्यामुत्तरस्यां च पञ्चमात् ॥७७ ।। कूटं चतुर्थ प्रज्ञप्तमेतस्मात्कूटतः परम् । दक्षिणोत्तरया पक्या , शेषं कूटत्रयं भवेत् ॥ ७८ ॥ वत्समित्रासुमित्राख्ये, षष्ठपञ्चमकूटयोः। दिक्कुमायाँ कूटसमाभिधा देवाश्चतुषु च ॥ ७९ ॥ अत्र जम्बूद्वीपप्रज्ञप्तिसूत्रे बृहत्क्षेत्रसमासे 'सिरिनिलय' इति क्षेत्रसमासादिषु च सौमनसपश्चमषष्ठकूटवासिन्यौ सुवत्सावत्स-18 मित्राख्ये एव दिकुमार्यों उक्ते, यत्तु जम्बूद्वीपप्रज्ञप्तिसूत्र एव जिनजन्माधिकारे अधोलोकवासिनीनां भोगङ्क- २५ रादीनामष्टानां दिक्कुमारीणां मध्ये पञ्चमी तोयधारा षष्ठी विचित्रा चेत्युक्तं तदयं लिखितदोषो नामान्तरं ॥२०५॥ वेति सर्वविद्वेद । एतत्कूटाधिपदेवदेवीनां मन्दराचलात् । दक्षिणस्यां राजधान्यो, जम्बूद्वीपेऽपरत्र वै ॥ ८॥ उत्तरस्यां निषधाद्रेनैर्ऋत्यां कनकाचलात् । पूर्वस्यां पक्ष्मविजयागिरिविद्युत्प्रभाभिधः ॥ ८१॥ तपनीयमय- २८
Wwww.jainelibrary.org
Jain Educa
t
ional
For Private & Personal use only