________________
लोकप्रकाशे
यन्ती च, जयन्ती चापराजिता । भवन्त्यमीषां सर्वेषामप्यतैरेव नामभिः ॥१६७ ॥ अथ चन्द्रविमानेऽस्मिन्, | अन्तःपुरं २५ सर्गेश जघन्या नाकिनां स्थितिः। पल्योपमस्य तुर्यांश, उत्कृष्टाऽथ निरूप्यते ॥ १६८॥ एकं पल्योपमं वर्षलक्षेणैकेन IS जिनसक्थी
साधिकम् । जघन्याकविमानेऽपि, स्थितिश्चन्द्रविमानवत् ॥१६९॥ उत्कृष्टान्दसहस्रेणाधिकं पल्योपमं भवेत्।नि स्थितिश्च
यद्यपि स्थितिरन्द्वोः, कनीयसी न सम्भवेत् ॥ १७०॥ तथाप्येषु विमानेषु, त्रिविधाःसन्ति नाकिनःविमान॥३०७॥
नायकाश्चन्द्रादयस्तत्सदृशाः परे ॥ १७१ ॥ परिवारसुराश्चान्ये, स्युरात्मरक्षकादयः। तत्राधीश्वरतत्तुल्यापेक्षया परमा स्थितिः॥१७२॥ जघन्यात्मरक्षकादिपरिच्छदव्यपेक्षया। एवं ग्रहविमानादिष्वपि भाव्यं स्थितिद्वयम् ॥ १७३ ॥ चान्द्रे विमाने देवीनां, स्थितिरुक्ता गरीयसी । पल्योपमाई पञ्चाशत्संवत्सरसहस्रयुक ॥ १७४॥ स्थितिः सूर्यविमानेषु, देवीनां परमा भवेत् । अर्द्ध पल्योपमस्याब्दशतैः पञ्चभिरन्वितम् ॥ १७५ ॥ सूर्यचन्द्रविमानेषु, स्थितिरासां जघन्यतः। पल्योपमचतुर्थांशः, प्रज्ञप्तो ज्ञानिपुङ्गवैः ॥१७६॥ ग्रहाणां च विमानेषु, देवानामल्पिका स्थितिः। पल्य पमस्य तुर्याशो, गुी पल्योपमं मतम् ॥१७७॥ स्थितिर्देवीनां तु पल्योपमतुर्यलवो लघुः। तेषूत्कृष्टा तु निर्दिष्टा, पल्यार्द्ध जगदीश्वरैः॥१७८॥ नक्षत्राणां विमानेषु, जघन्या नाकिनां स्थितिः । पल्योपमच-1 तुर्थांशः, पल्योपमा मुत्तरा ॥ १७९ ॥ तेषु पल्यस्य तुर्यांशो, देवीनां स्थितिरल्पिका । उत्कृष्टा तु भवेत्तासां, स एव खलु साधिकः ॥१८०॥ स्थितिस्ताराविमानेषु, देवानां स्याल्लघीयसी। पल्योपमस्याष्टमोऽशस्तुर्योऽशस्तु ॥३०७॥ गरीयसी ॥१८१॥ स्थितिदेवीनां तु तेषु, लध्वी दृष्टा जिनेश्वरैः । पल्यस्यैवाष्टमो भागो, गुवी स एव साधिकः २७
Jain Educati
o
nal
For Private & Personal Use Only
Jainelibrary.org