SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ प्रकल्प्यन्ते त्रयोदश । प्रथमप्रतरे भागौ, तादृशौ द्वौ परा स्थितिः॥ ३१॥ द्वितीयप्रतरे भागाश्चत्वारस्तादृशाः स्थितिः। तृतीये षट् चतुर्थेऽष्टी, पञ्चमे चलवा दश ॥ ३२॥ षष्ठे द्वादश भागास्ते, ससमे सागरोपमम् । एक त्रयोदशेनकभागेनाभ्यधिका स्थितिः॥ ३३ ॥ त्रिभित्रयोदशै गैरधिकं सागरोपमम् । अष्टमे प्रतरे ज्ञेयं, नवमे पञ्चभिश्च तैः॥ ३४ ॥ दशमे ससभिर्भागैरधिकं सागरोपमम् । एकादशे च नवभिादशे प्रतरे पुनः ॥ ३५ ॥ एकादशभिरंशस्तैः, साधिकं सागरोपमम् । त्रयोदशे च प्रतरे, पूणे द्वे सागरोपमे ॥ ३३ ॥ त्रयोदशखपि तथा, प्रतरेषु जघन्यतः। स्थितिः पल्योपममेकं, नास्माद्धीना भवेदिह ॥ ३७॥ कल्पेषु शेषेष्वप्येवं, या या यत्र जघन्यतः। एकरूपैव सा सर्वप्रतरेषु भवस्थितिः॥३८॥ नत्वाद्यप्रतरोत्कृष्टा, प्रतरे झुत्तरोत्तरे । जघMoन्यतः स्थितिश्चिन्त्या, नरकप्रस्तटादिवत् ॥३९॥ एवमीशानेऽपि भाव्या, स्थितिः सौधर्मवद्धैः।वाच्या किन्व धिका किञ्चिजघन्या परमापि च ॥४०॥ अधिकत्वं तु सामान्यान्निरूपितमपि श्रुते । पल्योपमस्यासंख्येयभागेनाहुर्महर्षयः॥४१॥ संग्रहणीवृत्त्यभिप्रायोऽसौ ॥ सप्तहस्तमितं देहमिह खाभाविकं भवेत् । अङ्गुलासंख्येयभागमानमेतजघन्यतः ॥४२॥ कृत्रिमं वैक्रिय तत्तु, लक्षयोजनसंमितम् । इदमङ्गलसंख्येयभागमा जघन्यतः॥४३॥ जघन्यं द्वैधमप्येतत्प्रारम्भसमये भवेत् । कृत्रिमं वैक्रियं त्वेततुल्यमेवाच्युतावधि ॥ ४४ ॥ अवेयकानुत्तरेषु, विमानेषु तु नाकिनाम् । ताहकप्रयोजनाभावान्नास्त्येवोत्तरवैक्रियम् ॥४५॥ Jain Educaton For Private & Personel Use Only R ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy