________________
लोकप्रकारे द्वीपवारिधीन । ऊर्व स्वस्खविमानानां, चूलिकाग्रध्वजावधि ॥१६॥ अनुत्तरान्ताः सर्वेऽप्यसंख्येयान् द्वीपवा-21
परस्परग२६ ऊर्ध्व-18 रिधीन् । तिर्यक प्रपश्यन्त्यधिकाधिकान् किंतु यथोत्तरम् ॥ १७॥ वैमानिकानां यदधोऽवधिर्भूना विजम्भते ।
मनरीतिः लोकसर्गे भवनेशव्यन्तराणामूर्ध्व भूना प्रसर्पति ॥ १८॥ ज्योतिषां नारकाणां तु, तिर्यग् भृशं प्रसर्पति । नृतिरश्चाम-151
देवानामवनियतदिको नानाविधोऽवधिः ॥ १९ ॥ खयंभूरमणाम्भोधौ, यथा मत्स्या जगद्गतः। भवन्ति सर्वैराकारैतिर्य- धिमानं ॥३२८॥
गवधिस्तथा ॥२०॥ मत्स्यास्तु वलयाकारा, न भवेयुरयं पुनः । संभवेद्वलयाकारोऽप्यसौ नानाकृतिस्ततः ॥ २१॥ तथोक्तं संग्रहणीवृत्ती-"नाणागारो तिरिए मणुए मच्छा सयंभूरमणेव । तत्थ वलयं निसिद्धं तस्स पुण तयंपि होजाहि ॥ २२॥” वैमानिकानां सर्वेषां, जघन्योऽवधिगोचरः । अङ्गुलासंख्येयभागमानो ज्ञेयो मनस्विभिः॥ २३ ॥ ननु सर्वजघन्योऽसौ, ऋतिर्यक्ष्वेव संभवेत् । सर्वोत्कृष्टो नरेष्वेव, राद्धान्तोऽयं व्यवस्थितः ॥ २४ ॥ तथोक्तं-“उक्कोसो मणुएK मणुस्सतेरिच्छिएसु अ जहन्नो"त्ति, कथं वैमानिकानां तत्, प्रोक्तः सर्व जघन्यकः । अङ्गुलासंख्येयभागमात्रोऽथात्र निरूप्यते ॥ २५॥ केषांचिदिह देवानां, उत्पत्ती तादृशोऽवधिः भवेत्पाग्भवसंबन्धी, स जघन्योऽत्र दर्शितः॥२६॥ आगमे तु नैष पारभविकत्वाद्विवक्षितः। तथा च भगवानाह,क्षमाश्रमणपुंगवः॥२७॥"वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ। उववाए परभविओ,तम्भवजोहोइ
॥३२८॥ तो पच्छा॥२८॥" मृदङ्गाकृतिरित्येवं, वैमानिकावधिर्भवेत् । ऊर्ध्वायतो मृदङ्गो हि, विस्तीर्णोऽधः कृशो मुखे ॥२९॥ स्थितिमानमथ बैधं, जघन्योत्कृष्टभेदतः। सौधर्मेशानदेवानां,प्रतिप्रतरमुच्यते॥३०॥ एकस्य सागरस्यांशाः, | २८
Jain Educati
o
n
For Private Personal use only
inelibrary.org