SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे ॥ ३२९ ॥ Jain Education लेश्याऽत्र तेजोलेश्यैव, भवेद्भवस्वभावतः । द्रव्यतो भावतस्त्वेषां विवर्त्तन्ते षडप्यमूः ॥ ४६ ॥ गर्भजा नरतिर्यञ्च, एवोत्पद्यन्त एतयोः । स्वर्गयोर्नापरेऽवत्या, देवा गच्छन्ति पञ्चसु ॥ ४७ ॥ गर्भजेषु नृतिर्यक्षु २, संख्यातायुष्कशालिषु । पर्याप्तबादरक्षोणी ३पाथो४वनस्पतिष्वपि५ ॥ ४८ ॥ द्वेधा भवन्ति देव्योऽत्र, काश्चित्कुलाङ्गना इव । सभर्तृकास्तदन्यास्तु, स्वतन्त्रा गणिका इव ॥ ४९ ॥ आये परिगृहीतानां, स्थितिरुत्कर्षतो भवेत् । पल्योपमानि सप्तैव, पल्योपमं जघन्यतः ॥ ५० ॥ तासामीशाननाके तु, नवपल्योपमात्मिका । गरीयसी लघु |पल्योपमं समधिकं स्थितिः ॥ ५१ ॥ साधारणीनां सौधर्मे, विमानाः सुरयोषिताम् । षड् लक्षाणि द्वितीये तु, | लक्षाश्चतस्र एव ते ॥ ५२ ॥ साधारणसुरस्त्रीणां, सौधर्मे स्याद्गुरुः स्थितिः । पल्योपमानि पञ्चाशत्, पल्योपमं | जघन्यतः ॥ ५३ ॥ आसामीशाने तु पञ्चपञ्चाशत्परमा स्थितिः । पल्योपमानि हीना तु, पल्यं किंचन साधिकम् | ॥ ५४ ॥ यासां सौधर्मेऽथ साधारण दिव्यमृगीदृशाम् । स्थितिः पत्योपममेकं ताः स्तोकद्युतिवैभवाः ॥ ५५ ॥ सौधर्मनाकिनामेव, तादृपण्याङ्गनादिवत् । भोग्या नतूपरितनखर्गिणां प्रायशः खलु ॥ ५६ ॥ यासां त्वेकादि| समयाधिकपल्योपमा दिका । स्थितिः क्रमाद्वर्द्धमाना, दशपल्योपमावधि ॥ ५७॥ सनत्कुमारदेवानां भोग्यास्ता नोर्ध्ववर्त्तिनाम् । दशभ्यश्च परं पत्योपमेभ्यः समयादिभिः ॥ ५८ ॥ स्थितिः समधिका यावत्पल्योपमानि | विंशतिः । यासां ता ब्रह्मदेवानां भोग्या नोपरिवर्त्तिनाम् ॥ ५९ ॥ समयाद्यधिका पल्योपमेभ्यो विंशतेः परम् । यासां स्थितिः स्याद्देवीनां, त्रिंशत्पल्योपमावधिः ॥ ६० ॥ शुक्रदेवोपभोग्यास्तास्त्रिंशत्पल्योपमोपरि । समया tional For Private & Personal Use Only अवधेः तनोर्मानं ले श्या अपरिगृहीताथ २० २५ ॥ ३२९ ॥ २८ Mainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy