________________
लोकमकाशे १६ सर्गे
भरते
॥१७७॥
Jain Educatio
I
त्रीणि शतानि च । तथा चतुरशीतिश्च, कला एकादशाधिकाः ॥ ७२ ॥ अत्र च सर्वत्र यथोपयोगं योजनपदमनुक्तमपि अध्याहार्यं ॥ तथा खण्डे द्वितीयस्मिन्, निश्चितं सर्वतो घनम् । त्रिंशल्लक्षा योजनानां, सहस्राणि त्रिसप्ततिः ॥ ७३ ॥ शतान्यष्टौ पश्ञ्चचत्वारिंशदाव्यानि चाधिकाः । कलाः पञ्चदशेत्युक्तं, व्यक्तं युक्तिविशारदैः ॥ ७४ ॥ अभियोगिश्रेणितश्च योजनानामतिक्रमे । पञ्चानामूर्ध्वमत्रास्योपरिभागो विराजते ॥ ७५ ॥ नानारत्नालङ्कृतस्य, दशयोजनविस्तृतेः । मध्ये पद्मवेदिकाऽस्य, तस्याश्चोभयतो वने ॥ ७६ ॥ तयोः क्रीडापर्वतेषु, कदल्यादिगृहेषु च । दीर्घिकादिषु च खैरं क्रीडन्ति व्यन्तरामराः ॥ ७७ ॥ पञ्चयोजनतुङ्गस्य, दशयोजनविस्तृतेः । खण्डस्यास्य तृतीयस्य, प्रतरं परिकीर्त्तितम् ॥ ७८ ॥ एकं लक्षं द्वे सहस्रे, चतुःशत्येकषष्टियुक् । कला दशाथ गणितं ब्रवीम्यस्मिन् धनात्मकम् ॥ ७९ ॥ पञ्च लक्षा योजनानां सहस्रा द्वादशापरे । सप्तातिरेका त्रिशती, कलाश्च द्वादशाधिकाः ॥ ८० ॥ त्रयाणामपि खण्डानां घनेष्वेकीकृतेषु च । वैताढ्यस्याखिलस्यापि जायते गणितं धनम् ॥ ८१ ॥ तचेदं सप्ताशीतिश्च लक्षाणि, द्विनवतिः शतान्यपि । एकोनत्रिंशदाव्यानि, कलाश्चतुदशाधिकाः ॥ ८२ ॥ सिद्धायतनं कूटं १ दक्षिणभरतार्द्धनामधेयं च । खण्डप्रपातकूटं ३ तुर्य तन्माणिभद्राख्यम् ४ ॥ ८३ ॥ वैताढ्याख्यं ५ पञ्चममथ षष्ठं पूर्णभद्रसंज्ञं ६ च । भवति तमिस्रगुहं ७ चोत्तरभरतार्द्ध ८ च वैश्रमणम् ९ ॥८४॥ वैताढ्ये नव कूटान्येवं ज्ञेयानि तत्र पूर्वान्धेः । सविधे सिद्धायतनं ततः क्रमात्प्रत्यगखिलानि ॥ ८५ ॥ ( आर्याः ) कूटान्येतानि सक्रोशान्युच्चत्वे योजनानि षट् । तावन्त्येव मूलभूमौ विष्कम्भायामतो
national
For Private & Personal Use Only
श्रेणीनां क्र
टानां च
स्व०
१५
२०
२५
॥ १७७॥
२७
www.jainelibrary.org