________________
न्त
लोकप्रकाशेलध्वी च सरिदन्तिके । तेषां चतुर्णा कालोदवहिर्भागस्पृशां भवेत् ॥ ४४ ॥ चतुर्णी तु नरनगासन्नानां विस्तृ-रम्यकादि २३ सर्गे तिर्गमः। शीताशीतोदान्तिकेऽन्या, नीलवनिषधान्तिके ॥४५॥ पूर्वापरं भद्रसालवनायामः समन्वितः पुष्करवरे मेहविष्कम्भेण सह, गर्भभागात्मको भवेत् ॥४६॥ चत्वारिंशत्सहस्राणि, लक्षाश्चतस्र एव च । योजनानां
नवशती, निर्दिष्टा षोडशोत्तरा ॥४७॥ षोडशानां विजयानां, व्याससंकलना त्वियम् । तिम्रो लक्षा योज॥२८॥
नानां, सहस्राणि च षोडश ॥४८॥ सप्तशत्यष्टोत्तराऽथ, वक्षस्कारमहीभृताम् । अष्टानां तत्संकलना, स्युः। सहस्राणि षोडश ॥४९॥ षण्णामन्तनदीनां तु, व्याससङ्कलना भवेत् । सहस्राणि त्रीणि वनमुखयोरुभयो- २०
स्त्वियम् ॥५०॥ षट्सप्ततिस्पृक् त्रिशती, सहस्रात्यक्षि (२३) संमिताः । द्वीपव्यासोऽष्ट लक्षाणि, सर्वसंकलिने भवेत् ॥५१॥ अनापीष्टान्यविष्कम्भवर्जितद्वीपविस्तृतेः । खखसङ्ख्याविभक्ताया, लभ्यतेऽभीष्टविस्तृतिः
॥५२॥ भावना धातकीखण्डवत् । महाविदेहविष्कम्भे, यथेष्टस्थानगोचरे । शीताशीतोदान्यतरव्यासहीनेऽर्द्धिते सति ॥५३॥ विजयांतर्नदीवक्षस्कारान्तिमवनायतिः। ज्ञायते सा तत्र तत्र, स्थाने भाव्या खयं बुधैः॥५४॥ अथ देवकुरूणां यः, प्राच्यां सौमनसो गिरिः । तथोत्तरकुरूणां यः, पूर्वस्यां माल्यवानिमौ? ॥५५॥ त्रिचत्वारिंशत्सहस्रान् , लक्षा विंशतिमायतो। एकोनविंशां द्विशती, योजनानामुभावपि ॥५६॥
॥२८॥ देवोत्तरकुरुभ्यश्च, प्रतीच्यां यो व्यवस्थितौ । विद्युत्मभगिरिर्गन्धमादनश्चायतावुभौ ॥५७॥ योजनानां षोड-15 शैव, लक्षाः षड्विंशतिं तथा । सहस्राणि शतमेकं, संपूर्ण षोडशोत्तरम् ॥५८॥ इदं मानं पुष्करार्द्धप्राचीनार्ध-18|२८
Jain Education
a TITal
l
For Private Personal Use Only