________________
लोकप्रकाशे २६ ऊर्ध्व- लोकसर्गे
॥३१२॥
eesereeroececeReceeeeeeeeee
का २०
प्राकाररूपैव, वेदिका तु भवेदिह । द्वाराणि च त्रिकोणेषु, त्रीण्येवेति जिनैर्मतम् ॥ ९८ ॥ चतुर्दिशं वेदिकाभि- पुष्पावकीश्चतुरस्त्रास्तु चारवः । स्फारैारैश्चतुर्भिश्च, चतुर्दिशमलङ्कृताः ॥१९॥
ः सौधखरूपं किंचन ब्रूमः, सौधर्मेशाननाकयोः। विमानानामथो जीवाभिगमादिश्रुतोदितम् ॥ १०॥ विमाना- |मेशानविनामत्र पृथ्वी, घनोदधिप्रतिष्ठिता। स्त्यानीभूतोदकरूपः, ख्यात एव घनोदधिः॥१०१॥ जगत्स्वभावादेवासी, |मानस्वरूपं स्पन्दते न हि कर्हि चित् । विमाना अपि तत्रस्था, न जीर्यन्ति कदाचन ॥१०२॥ घनोदधिः स चाकाश, एवाधारविवर्जितः। निरालम्बः स्थितश्चित्रं, खभावाज्योतिषादिवत्॥१०३॥ महानगरकल्पानि, विमानानि भव|न्त्यथ । प्राकाराश्च तदुपरि, वनखण्डपरिष्कृताः॥१०४॥ प्राकारास्ते योजनानां समुत्तुङ्गाः शतत्रयम् । शतं तदई तत्पादं, मूलमध्यो+विस्तृताः॥१०५॥ चतुर्दारसहस्राब्या, द्वारमेकैकमुच्छ्रितम् । योजनानां पञ्चशती, साढ़े द्वे च शते ततम् ॥१०६॥ चक्र १ मृग २ गरुड ३६ ४ च्छत्र ५ लसपिच्छ ६ शकुनि ७ सिंह ८ वृषाः
। अपि च चतुर्द्दन्तगजाः १० आलेख्यैरेभिरतिरम्याः ॥ १०७॥ प्रत्येकं शतमष्टाधिकमेते केतवो विराजन्ते । साशीतिसहस्रं ते, सर्वेऽप्यत्र प्रतिद्वारम् ॥१०८॥(आर्ये) शेषं द्वारवर्णनं च, श्रीसूर्याभविमानवत् । राजप्रश्नीयतो ज्ञेयं, नात्रोक्तं विस्तृतेर्भयात् ॥ १०९ ॥ विस्तृतानि योजनार्द्धमायतान्येकयोजनम् । प्राकारकपिशीर्षाणि, नानामणिमयानि च ॥ ११०॥ प्रासादास्तेषु देवानां, सन्ति रत्नविनिर्मिताः। तत्रैतयोस्ताविषयोर्विमानानां ॥३१२॥ वसुन्धरा ॥१११॥ योजनानां शताः सप्तविंशतिः पिण्डतो भवेत् । प्रासादाश्च तदुपरि, प्रोक्ताः पञ्चशतोन्नता
-
Jain Education
a
l
For Private Personel Use Only
rolainelibrary.org