SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ॥ १२॥ इदमुञ्चत्वमानं तु, मूलप्रासादगोचरम् । प्रासादपरिपाट्यस्तु, तदर्भार्द्धमिता मताः ॥ १३ ॥ एवं च | पृथ्वीपिण्डेन, सह द्वात्रिंशदेव हि। शतानि तुङ्गत्वमिह, प्रासादशिखरावधि ॥१४॥ एवं सर्वत्र भूपीठप्रासादौनत्ययोजनात् । द्वात्रिंशद्योजनशता, विमानोच्चत्वमूह्यताम् ॥ १५॥ भूपीठस्य च बाहल्यं, प्रासादानां च तुङ्गता । पृथक् पृथक् यथास्थानं, सर्वखर्गेषु वक्ष्यते ॥१६॥ विष्कम्भायामतस्त्वत्र, विमानाः कथिता द्विधा । संख्येयैर्योजनैः केचिदसंख्येयैर्मिताः परे ॥ १७॥ व्यासायामपरिक्षेपाः, संख्येयैर्योजनैर्मिताः। आद्यानामपरेषांतेऽसंख्येयैर्योजनैर्मिताः॥१८॥ खर्गयोरेनयोस्तन,प्रथमप्रतरेऽस्ति यत्। उडुनामैन्द्रकं व्यासायामतस्तत्प्रकीतितम् ॥१९॥ योजनानां पञ्चचत्वारिंशल्लक्षाणि सर्वतः परिधिस्त्वस्य मनुजक्षेत्रस्येव विभाव्यतां॥२०॥ एवं चसिद्धक्षेत्रमुडुनामैन्द्रकं नुक्षेत्रमेव च। सीमन्तो नरकावासश्चत्वारःसहशा इमे॥२१॥ व्यासायामपरिक्षेपैरुपयुपरि संस्थिताः। दृष्टाः केवलिभिज्ञानदृष्टिदृष्टत्रिविष्टपैः॥२२॥ अन्येषां तु विमानानां, केषांचिन्नाकयोरिह । व्यासायामपरिक्षेपमानमेवं निरूपितम् ॥ २३ ॥ जम्बूद्वीपं प्रोक्तरूपं, यया गत्यैकविंशतिम् । वारान् प्रदक्षिणीकुर्यात्सुरश्चप्पुटिकात्रयात् ॥२४॥षण्मासान् यावदुत्कर्षात् , तया गत्या प्रेसर्पति।कानिचित्स विमानानि, व्यतिव्रजति वा न वा ॥ २५॥ अथापरप्रकारेण, विमानमानमुच्यते । सौधर्मादिषु नाकेषु, यथोक्तं पूर्वसूरिभिः ॥२६॥ कर्क|संक्रान्तिघस्रे यदुदयास्तान्तरं रवेः। योजनानां सहस्राणि, चतुर्नवतिरीरितम् ॥ २७॥ षविंशा च पञ्चशती IRI(९४५२६ क. ४२।६०), एकस्य योजनस्य च । षष्टिभागा द्विचत्वारिंशदमिंस्त्रिगुणीकृते ॥२८॥ लक्षद्वयं योज Jain Education L o nal For Private & Personal Use Only dainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy