SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २६ लोकसर्गे ॥३१३॥ नानां, त्र्यशीतिश्च सहस्रकाः। साशीतयः शताः पञ्च, षष्ट्यंशाः षट् सुरक्रमः (२८३५८० क ६६०)॥२९॥ विमानानासूर्योदयास्तान्तरेऽथ, प्रागुक्त पश्चभिहते । पूर्वोदितात्क्रमात्प्रौढः, क्रमो दिव्यो भवेत्परः॥३०॥ स चायं-चतु-मायामादिलक्षी योजनानां, द्विससतिः सहस्रकाः। षट्शती च त्रयस्त्रिंशा, षष्ट्यंशास्त्रिंशदेव च ॥ ३१॥ (४७२६३३॥ | मानं क. ३०६०) उदयास्तान्तरे भानो, सप्तभिर्गुणिते भवेत् । दिव्यः क्रमस्तृतीयोऽयं, प्रौढः पूर्वोदितद्वयात् ॥३२॥ षट् लक्षाण्येकषष्टिश्च, सहस्राणि शतानि षट् । षडशीतिर्योजनानां, चतुःपञ्चाशदंशकाः॥३३॥(६६१६८६ क.५४४६०) अर्कोदयास्तान्तरेऽथ, नवभिगुणिते सति । एष दिव्यः क्रमस्तुर्यः, स्यान्महान् प्राक्तनत्रयात् ॥३४॥ अार्द्वान्यष्ट लक्षाणि, योजनानांशतानि च । सप्तैव चत्वारिंशानि, कलाश्चाष्टादशोपरि (८५०७४०क. १८४६०) ॥३५॥ चण्डा चपला जवना, वेगा चेति यथोत्तरम् । चतस्रो दिव्यगतयः, शीघ्रशीघ्रतराः स्मृताः ॥३६॥ केचिद्वेगाभिधानां तु, तुरीयां मन्यते गतिम् । नाम्ना जवनतरिकामभिन्नां च स्वरूपतः ॥ ३७॥ कस्याप्यथ विमानस्य, पारं प्राप्नुमुपस्थिताः। शास्त्रस्येव प्राप्तरूपाश्चत्वारो युगपत्सुराः ॥ ३८॥ एकस्तस्य विमानस्य, मिनोति तत्र विस्तृतिम् । आद्यक्रमेणाद्यगत्या, षण्मासान् यावदश्रमम् ॥ ३९ ॥ द्वितीयः पुनरायाम, तस्य | २५ |मातुमुपस्थितः। क्रमैर्द्वितीयजातीयैर्गत्यापि चपलाख्यया ॥४०॥ तृतीयो मध्यपरिधि, मिमीते मतिमान् | ॥३१३॥ सुरः। क्रमैस्तृतीयजातीयैर्गच्छन् गत्या तृतीयया ॥४१॥ तुर्यस्तु बाह्यपरिधि, मिमीपुरन्तिमैः क्रमैः। विमानमभितो भ्राम्यामीति गत्या तुरीयया ॥४२॥ मिन्वन्त एवं षण्मासान् , येषां पारं न ते गताः । सौधर्मादिषु २८ M Jain Education inelibrary.org For Private Personal Use Only a l
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy