SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सन्त्येवंविधाः केचिद्विमानकाः॥४३॥ अथ प्रकारान्तरेण, परिमाणं निरूप्यते । सौधर्मादिविमानानामनुत्तराश्रयावधि ॥ ४४ ॥ क्रमैः प्रथमजातीयैराद्यवर्गचतुष्टये । विष्कंभं चण्डया गत्याऽऽयामं चपलया पुनः॥४॥ जवनयाऽन्तः परिधि, बाह्यं गत्या च वेगया। मिनुयान्निर्जरः कश्चिद्विमानमतिकौतुकी ॥४६॥ अच्युतान्तेषु चाष्टासु, व्यासादीन्मिनुयात्क्रमात् । क्रमैर्द्वितीयजातीयैराद्यादिगतिभिर्यतैः ॥४७॥ अवेयकेषु नवसु. विष्कम्भादीन्मिनोति सः। क्रमैस्तृतीयजातीयैश्चतुर्गतियुतैः क्रमात् ॥४८॥ विजयादि विमानेषु, चतुष्वपि मिनोत्यसौ । विष्कम्भादिक्रमैस्तुयश्चतुर्गतिसमन्वितैः॥४९॥ विमानमेकमप्येष, मासैः षडिरपि स्फुटम् । | पूर्ण न गाहते सन्ति, विमानानीदृशान्यपि ॥५०॥ जीवाभिगमसूत्रे तु, भेदांश्चण्डादिकान् गतेः। व्यासादि चाविवक्षित्वा, विमानमानमीरितम् ॥५१॥ तथाहि-स्वस्तिकं १ स्वस्तिकावर्त्त २, स्वस्तिकप्रभमित्यपि ३। तुर्य स्वस्तिककान्ताख्यं ४, परं खस्तिकवर्णकम् ५॥५२॥ षष्ठं स्वस्तिकलेश्याख्यं ६, सप्तमं स्वस्तिकध्वजम् । अष्टमं स्वस्तिकसितं ८, खस्तिककूटमित्यथ ९॥५३॥ ततः खस्तिकशिष्टाख्यं १०, विमानं दशमं भवेत् । | एकादशं स्वस्तिकोत्तरावतंसकमीरितं ११ ॥५४॥ षद्भिर्मासैः क्रमैराद्यौर्मिन्वानो नावगाहते । एषां मध्ये विमा181 नानां, किंचित्किंचित्तु गाहते ॥५६॥ अर्चि १ स्तथाऽर्चिरावर्त्त २ मर्चिःप्रभ ३ मथापरम् । अर्चिःकान्त ४ मर्चि वर्ण ५ मचिलेश्यं ६ तथापरम् ॥५६॥ अर्चिव॑ज ७ मर्चिःसित ८ मर्चिाकूट ९ ततः परम् । अर्चिःशिष्ट १०-16 मचिरुत्तरावतंसकमन्तिमम् ११॥५७॥ किंचिद्विमानेष्वेतेषु, मिन्वन्नवावगाहते। क्रमैर्द्वितीयैः षण्मास्या, । १४ Jain Educatio n al For Private & Personel Use Only Mainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy