SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाश १९ सर्गे ॥२१९॥ समासवृत्तौ तु रुक्म-श्वेतं हेम, तन्मयोऽयमुक्त इति ज्ञेयं । विशिष्टैरष्टभिः कूटैः, सोऽतितुङ्गैरलङ्कृतः। दिग-1 रम्यकं रुनानामष्टानां क्रीडापर्वतकैरिव ॥ ३७॥ आद्यं पूर्वार्णवासन्नं, सिद्धायतनसंज्ञितम् । रुक्मिदेवाधिष्ठितं च मी च रुक्मिसंज्ञं द्वितीयकम् ॥३८॥रम्यकाधीश्वरस्थानं,तृतीयं रम्यकाभिधम् । तुर्य नरकान्तादेव्या, नरकान्ताभिधं च तत् ॥३९॥ तथा महापुण्डरीकहदेशायाः शुभास्पदम् ।बुद्धिकूटं बुद्धिदेव्याः , पञ्चमं परिकीर्तितम् ॥४०॥ रूप्यकूलानदीदेव्याः , षष्ठं कूटं तदाख्यया। सप्तमं हैरण्यवतं, हैरण्यवतदैवतम् ॥४१॥ मणिकांचनदेवाड्यं, मणिकाचनमष्टमम् । आये जिनालयोऽन्येषु, प्रासादाः खामिनाकिनाम्॥४२॥मानं स्वरूपं कूटानां, चैत्यनिर्जरसद्मनाम् । हिमवगिरिवत्सर्व, तथैवास्य गिरेरपि ॥४३॥ हृदो महापुण्डरीको, महापद्मदोपमः। विभाति सलिलैः स्वच्छनिर्जयन्मानसं सरः॥४४॥ अस्मिंश्च मूलकमलं, योजनद्वयसंमितम् । तदर्धाधप्रमाणानि, शेषाजवलयानि षट् ॥४५॥ स्थापना॥अनाधिष्ठायिका बुद्धबाधिताबुद्धिदेवता भवनादिसमृद्ध्या सा, श्रीदेवतानुकारिणी॥४६॥ हृदादस्मादापगे दे, दक्षिणोदग्मुखे क्रमात् । विनिर्गते श्मश्रुलेखे, इवोत्तरौष्ठमध्यतः॥४७॥ दाक्षिणात्यतोरणेन, निःसृत्य दक्षिणामुखी। नरकान्ता खके कुण्डे, गत्वा स्लावेव निर्गता ॥४८॥ रम्यकोदीच्यभागस्य, द्वैधीकारभयादिव । अर्वाक स्थिता योजनेन, माल्यवद्धरणीधरात् ॥४९॥ ततो वलित्वा भिन्दाना, पूर्वाद्ध रम्यकस्य सा । पूर्वाम्भोधी याति नदीषट्पञ्चाशत्सहस्रयुक ॥५०॥ उत्तराहतोरणेन, विनिर्गत्योत्तरामुखी रूप्यकुला खप्रपातकुण्डे निपत्य निर्गता ॥५१॥ दक्षिणार्द्ध च हैरण्यवतस्य कुर्वती विधा। क्रोशद्वयेनासं-II | २८ टटिseeeee ९।। Join Educatio n al ION For Private Personal Use Only U w .jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy