________________
प्राप्ता, विकटापातिनं गिरिम् ॥५२॥ ततो निवृत्त्य हैरण्यवतापरार्द्धभेदिनी । अष्टाविंशत्या सहस्रः, सरिनिराश्रिता पथि ॥ ५३॥ ताहक्षेत्रविभेदोत्थपातकानुशयादिव । पपात पश्चिमाम्भोधौ, तहष्कृतजिघांसया ॥ ५४॥ इति रुक्मिपर्वतः॥ स्थापना॥ । क्षेत्रं च हैरण्यवतमुदीच्यां रुक्मिणो गिरेः। दक्षिणस्यां शिखरिणोईयोलीनमिवान्तरे ॥५५॥ रूप्यं हिरण्यशब्देन, सुवर्णमपि चोच्यते । ततो हिरण्यवन्तौ द्वौ, तन्मयत्वाद्धराधरौ ॥ ५६ ॥ रुक्मी च शिखरी चापि, तद्धिरण्यवतोरिदम् । हैरण्यवतमित्याहुः, क्षेत्रमेतन्महाधियः ॥ ५७॥ प्रयच्छति हिरण्यं वा, युग्मिनामासनादिषु । यत्सन्ति तत्र बहवः, शिलापट्टा हिरण्यजाः ॥ ५८ ॥ प्रभूतं तन्नित्ययोगि, वाऽस्यास्तीति हिरण्यवत् । तदेव हैरण्यवतमित्याहुमुनिसत्तमाः ॥ ५९ ॥ हैरण्यवतनामा बा, देवः पल्योपमस्थितिः। ऐश्वर्य कलयत्यत्र, तद्योगात्प्रथितं तथा ॥६०॥ क्षेत्रानुभावो मानं च, तृतिरश्चामपि स्थितिः। निखिलं हैमवतवद्विज्ञेयमिह धीधनैः ॥ ६१॥ क्षेत्रस्यास्य मध्यभागे, चतुरंशविभाजकः। वैतात्यो विकटापाती, रानिकः पल्यसंस्थितः॥६२॥ पद्मोत्पलशतपत्रादीनि सन्त्यत्र संततम् । विकटापातिवर्णानि, विकटापात्ययं ततः॥६३॥ आस्ते देवोऽरुणाख्योऽत्र, स्वामी पल्योपमस्थितिः। जम्बूद्वीपेऽन्यत्र नगर्युदीच्यामस्य मेरुतः॥ ६४ ॥ शेषमस्य स्वरूपं तु, गन्धापातिनगेन्द्रवत् । एवं चत्वारोऽपि वृत्तवैताख्या रानिकाः समाः॥६५॥ एवं च क्षेत्रविचारसूत्रवृत्त्यभिप्रायेण हैमवते शब्दापाती हैरण्यवते विकटापाती
12920289easee
१४
Jain Education
For Private
Personal Use Only
Dalainelibrary.org