________________
लोकप्रकाशेश हरिवर्षे गन्धापाती रम्यके माल्यवानिति वृत्तवैताख्यानां व्यवस्था, जम्बूद्वीपप्रज्ञप्त्यभिप्रायेण तु हैमवते
हैरण्यवतं १९ सर्गे शब्दापाती हरिवर्षे विकटापाती रम्यके गंधापाती हैरण्यवते माल्यवानिति व्यवस्थेत्यत्र तत्त्वं सर्वविद्वे-शिखरीच
द्यम् । इति हैरण्यवतक्षेत्रं ॥ स्थापना ॥ ॥२२०॥
| उदीच्यां हैरण्यवतादपागैरवतादपि । षष्टो वर्षधरः ख्यातः, शिखरी नाम पर्वतः ॥६६॥ ज्ञेयः शिखरिशन्देन, वृक्षस्तदाकृतीनि च । भूयांसि रत्नकूटानि, सन्त्यत्रेति शिखर्यसौ ॥ ६७॥ सन्त्येकादश कूटानि, वक्ष्यमाणानि यानि तु । तेभ्योऽमून्यतिरिक्तानि, कूटानीति विभाव्यताम् ॥ ६८ ॥ अन्यथा सर्वशैलाना, यथोक्तकूटयोगतः। शिखरित्वव्यपदेशः, संभवन केन वार्यते ? ॥ १९॥ स चैकादशभिः कूटैः, परितोऽ.. लङ्कृतो गिरिः। प्रतिमाभिरिव श्राद्धधर्मः शर्मददर्शनः ॥ ७० ॥ आयं सिद्धायतनाख्यं, पूर्ववारिधिसन्निधौ । द्वितीयं शिखरिखर्गिकूटं शिखरिसंज्ञकम् ॥७१॥ तृतीयं हैरण्यवतकूटं तत्खामिदैवतम् । तुर्य सुवर्णकूलाख्यं, तन्नदीदेवतास्पदम् ॥७२॥ दिक्कुमार्याः सुरादेव्याः, पञ्चमं च तदाख्यया। षष्ठं रक्तावर्तनाख्यं, लक्ष्मीकूटं च सप्तमम् ॥७३॥ रक्तवत्यावर्त्तनाख्य, प्रज्ञप्तं कूटमष्टमम् । इलादेव्या दिकमार्या, नाम्ना च नवमं मतम् ॥७॥ दशमं चैरावताख्यमैरावतसुराश्रितम् । स्थात्तिगिन्छिहदेशायास्तिगिन्छिकूटमन्तिमम् ॥७॥ इदं जम्बूदीपप्रज्ञ- ॥२२॥ प्तिसूत्राभिप्रायेण, क्षेत्रसमासेषु त्वत्र पञ्चमं श्रीदेवीकूट, नवमं गन्धापातीकूटमिति दृश्यते । आये चैत्यं शेषकूटदशके च सुधाभुजाम् । तत्तत्कूटसमाख्यानां,स्युःप्रासादावतंसकाः॥७६॥ पुण्डरीकहदश्चात्र, पद्महदसहो- २८
२५
Jain Education
linelibrary.org
For Private 8 Personal Use Only
l
a OM