________________
|विशेषितम् ॥ २३ ॥ ह्रदेऽस्मिन्मूलकमलं, चतुर्योजनसंमितम् । तदा प्रमाणानि, पनानां वलयानि षट् ॥२४॥ पल्योपमस्थितिस्तत्र, कीर्तिता कीर्तिदेवता। भवनादिस्थितिस्त्वस्याः, श्रीदेव्या इव भाव्यताम् ॥ २५॥ इति नीलवान् पर्वतः॥ स्थापना॥
उत्तरस्यां नीलवतो, दक्षिणस्यां च रुक्मिणः। राजते रम्यकक्षेत्रं, रम्यकामरभर्तृकम् ॥२६॥ खर्णमाणिक्यखचितै प्रदेशमनोरमैः । नानाकल्पद्रमै रम्यतयेदं रम्यकाभिधम् ॥२७॥ परमायामरूपाऽस्य, प्रत्यञ्चा हरिवर्षवत् । किंवत्र सा दक्षिणस्यामुत्तरस्यां शरासनम् ॥ २८ ॥ इषुबाहाक्षेत्रफलाद्यपीह हरिवर्षवत् । क्षेत्रानुभावकालादिखरूपं तदेव च ॥ २९॥ क्षेत्रस्यास्य मध्यभागे, विभाजकोऽयोद्वयोः। माल्यवानिति विख्यातो, वृत्तवैताठ्यपर्वतः ॥३०॥ माल्यवत्सदृशाकारैस्तदेवारुणप्रभैः । सदा राजन्नुत्पलायै|मोल्यवानिति कीर्त्यते ॥ ३१॥ जम्बूद्वीपप्रज्ञप्तिसूत्रे तु माल्यवत्पर्याय इति नाम दृश्यते । प्रभासाख्यसुरस्तत्र, खामी पल्योपमस्थितिः। मेरोरुत्तरतस्तस्य, पुरी नीलवदादिवत् ॥ ३२॥ हरिवर्षस्थायिगन्धापातिवैताढ्य शै- १०
लवत् । ज्ञेयमस्यापि सकलं, खरूपमविशेषितम् ॥ ३३॥ II उद्ग रम्यकवर्षस्यापाग हैरण्यवतस्य च । रुक्मी नाम्ना वर्षधरः, प्रज्ञप्तः परमर्षिभिः ॥ ३४॥ स पूर्व-18
पश्चिमायामो, दक्षिणोत्तरविस्तृतः।महाहिमवतो बन्धुरिवात्यन्तसमाकृतिः ॥३५॥ रुक्मं रूप्यं तदस्यास्ती-1 त्यन्वर्थकलिताभिधः। सर्वात्मना रूप्यमयो, रुक्मिनामसुराश्रितः ॥ ३६॥ इदं जम्बूद्वीपप्रज्ञप्तिवृत्ती, क्षेत्र-II १४
20090028069200000
Jain Educat
i onal
For Private & Personel Use Only
INw.jainelibrary.org