SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ 20/0202020 नीलवान पत लोकप्रकावत्पर्वतेशितः॥७॥ ततः पूर्वविदेहे शसुपर्वैश्वर्यशालितम् । कूटं पूर्वविदेहाख्यं, तृतीयं परिकीर्तितम् ॥ ८॥ १९ सर्गे| शीताकूटं तुरीयं च, शीतानदीसुरीश्रितम् । नारीकान्तं पञ्चमं तन्नारीकान्तासुरीश्रितम् ॥ ९॥ केसरिहृदवा- सिन्याः, कीर्तिदेव्या निकेतनम् । षष्ठं स्पष्टं जिनप्रष्टैः, कीर्तिकूटं प्रकीर्तितम् ॥१०॥ तथाऽपरविदेहाख्यं, ॥२१॥ कूटं सप्तममीरितम् । सदाऽपरविदेहेशनिर्जरस्थानमुत्तमम् ॥ ११ ॥ रम्यकक्षेत्रनाथेन, रम्यकाख्यसुधाभुजा। अधिष्ठितं यच्छिष्टेष्टैस्तन्निष्टङ्कितमष्टमम् ॥ १२॥ तथा चानवमज्ञानैः, कूटं नवममीरितम् । उपदर्शनसंज्ञं तदुपदर्शनदैवतम् ॥१३॥ एषामाये जिनगृहं, शेषेषु पुनरष्टसु । तत्तत्कूटसमाख्यानां, प्रासादाः कूटनाकिनाम् ॥१४॥ उक्तवक्ष्यमाणकूटप्रासादचैत्यगोचरम् ।खरूपं हिमवत्कूटप्रासाद जिनसद्मवत्॥१५॥ अस्योपरि महानेकश्चकास्ति केसरिहदः । निषधोपरिभागस्थतिगिच्छेरिव सोदरः॥१६॥ अत्यन्तसुन्दराकारकेसरालीपरिष्कृतः । शोभते शतपत्राद्यैः, ख्यातोऽयं केसरी ततः॥१७॥हे निम्नगे हृदादस्मान्निर्गते कन्यके इव । शीता च नारीकान्ता च, दक्षिणोत्तरगे क्रमात् ॥१८॥ दाक्षिणात्यतोरणेन, निर्गत्य दक्षिणामुखी। शीता पूर्वविदेहान्तर्गत्वैति प्राक्पयोनिधिम् ॥ १९॥ विशेषतोऽस्याः स्वरूपं च प्रागुक्तमेव । उत्तराहतोरणेन, विनिर्गत्योत्तरामुखी। नारीकान्ता खप्रपातकुण्डे निपत्य निर्गता ॥२०॥ दक्षिणाई रम्यकस्य, विदधाना द्विधा खलु । असंप्राप्ता योजनेन, माल्यवन्तं नगं ततः ॥ २१ ॥ रम्यकस्यापरभागं, द्विधा कृत्वाऽपराम्बुधौ । षट्पञ्चाशच्छैवलिनी- सहयोति संश्रिता ॥ २२॥ अस्या वार्द्धिप्रवेशान्तं, खरूपमादोद्गमात् । विज्ञेयं हरिसलिलानद्या इवा ब्रिटिकटरser ॥२१८॥ २७ Jain Education in For Private & Personal use only inelibrary.org IAN
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy