________________
Jain Education t
द्वात्रिंशन्तीर्थनाथाः प्रतिविजय मिहैकैकभावेन बोध्या, अष्टाव्या विंशतिः स्यात्प्रबलहलभृतां शार्ङ्गिणां चक्रिणां च । एकत्रोत्पत्त्ययोगाद्धरिहलधर योश्चक्रिभिः साकमेवं व्यत्यासोऽन्योऽन्यमेषामकथि गणधरेन्द्रः प्रकर्षाप्रकर्षे ॥ ७६ ॥ ( स्रग्धरा ) विश्वाश्चर्यदकीर्त्तिकीर्ति विजयश्रीवाच केन्द्रान्ति षद्राजश्री तनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गे निर्गलितार्थसार्थसुभगः पूर्णोऽयमष्टादशः ॥ २७७ ॥
॥ इति श्रीलोकप्रकाशेऽष्टादशः सर्गः समाप्तः ॥ ग्रन्थाग्रं ३०७
॥ अथैकोनविंशः सर्गः प्रारभ्यते ॥
अथो महाविदेहानामुदकसीमाविधायकः । भूधरो नीलवान्नाम, स्याद्वैडूर्यमणीमयः ॥ १ ॥ खामिनो नीलवान्नाम्नो, योगात्पल्योपमस्थितेः । नीलवानित्यसौ ख्यातो, यद्वेदं नाम शाश्वतम् ॥ २ ॥ जम्बूद्वीपेऽन्यत्र चास्य, मेरोरुत्तरतः पुरी । वक्ष्यमाणसुराणामप्येवं पुर्यायुरादिकम् ॥ ३ ॥ दक्षिणोत्तर विस्तीर्णः, स पूर्वपश्चि मायतः । सर्वमस्य निषधवद्, ज्ञेयं धनुः शरादिकम् ॥ ४ ॥ किंतु जीवा दक्षिणस्यामुत्तरस्यां शरासनम् । दक्षिणाभिमुखो बाण, एवमग्रेऽपि भाव्यताम् ॥ ५ ॥ दीप्रप्रभैरयं कूटैर्नवभिः शोभितोऽभितः । ब्रह्मव्रतश्रुतस्कन्ध, इव गुप्तिनिरूपणैः ॥ ६ ॥ तत्र सिद्धायतनाख्यं, समुद्रासन्नमादिमम् । द्वितीयं नीलवत्कूटं, नील
For Private & Personal Use Only
१०
१३
jainelibrary.org