SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विजयद्वारवर्णनं लोकप्रकाशे ॥ ९७ ॥ तासु प्रत्येकमेकैका, जिनमूर्तिर्विराजते । पञ्चचापशतोत्तुङ्गा, शाश्वती स्तूपसंमुखी ॥९८॥ तथोक्तं क्षेत्रलोकेश जीवाभिगमवृत्तौ-"जिनोत्सेध उत्कर्षतः पञ्च धनुःशतानि, जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि सर्गः १५ संभाव्यन्ते" ऋषभो वर्द्धमानश्च, चन्द्राननजिनेश्वरः । वारिषेणश्चेति नित्यनामानो नाकिभिर्नुताः॥९९॥ पुर॥१७२॥ स्तासां पीठिकानामेकैका मणिपीठिका । स्थूलैकयोजनं द्वेच, योजने विस्तृतायता ॥२००॥ तासां प्रत्येकमुपरि, स्थादष्टयोजनोच्छ्रयः। चैत्यवृक्षस्ते च सर्वे, नानातरुभिरावृताः॥१॥ वज्रमूला रिष्ठकन्दा, वैट्टयस्कन्धबन्धुराः। सद्रूप्यविडिमाः स्वर्णशाखा रत्नप्रशाखकाः॥२॥ सुवर्णवृन्तवैडूर्यमयपत्रमनोहराः। जम्बूनदपल्लवाश्च, रात्नैः पुष्पफलैभृताः॥३॥ अत्र स्कन्धविडिमादिमानं तु वक्ष्यमाणजम्बूवृक्षवद् ज्ञेयं । तेषां च चैत्यवृक्षाणां, पुरतो मणिपीठिका । योजनायामविष्कम्भा, योजनार्द्धं च मेदुरा ॥ ४॥ महेन्द्रध्वज एकैकस्ताखईक्रोशविस्तृतः । सार्द्धसप्तयोजनोचः, पताकाछन्नमण्डितः॥५॥ इदं जीवाभिगमसूत्रवृत्ती, क्षेत्रसमासबृहवृत्तौ तु “तेच महेंद्र| ध्वजाः प्रत्येकमष्टयोजनोच्छ्रया" इत्युक्तमिति ज्ञेयं । तेषां महेन्द्रध्वजानां, पुरः प्रत्येकमेकिका नन्दापुष्करिणीपझवेदिका वनवेष्टिता॥६॥ योजनानि दशोण्डास्ताः, साो द्वादशयोजनीम् । आयताःषड़योजनानि, क्रोशाधिकानि विस्तृताः॥७॥ स्थापना । एवं सुधर्मसभाया, बहिर्भागो निरूपितः। अथैतस्या मध्यभागो, यथा|ऽऽन्नायं निरूप्यते॥८॥ तस्यां सुधर्मासभायां, षट् सहस्राणि पीठिकाः। द्वे सहस्र दिशि प्राच्यां, पश्चिमायां । १ पूर्ववत् मणिपीठिकोत्सेधयुतत्वे विवक्षिते न बाधा. ॥१७२॥ Jain Education For Private Personal use only o M ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy