________________
Jain Educatio
सहस्राण्यायतो भवेत् । योजनानां सहस्राणि चत्वारि चैष विस्तृतः ॥ ९७ ॥ दक्षिणस्यामुदीच्यां च नद्यौ द्वे निर्गते इतः । रोहिता हरिकान्ता च ते उभे पर्वतोपरि ॥ ९८ ॥ चतुःषष्टिं शतान्येकविंशान्यंशचतुष्टयम् । अतीत्य वखकुण्डान्तर्निपत्य निर्गते ततः ॥ ९९ ॥ पूर्वार्द्धाद् हैमवतगा, नराद्रिं याति रोहिता । अपरार्द्धातु सा याति, कालोदनामवारिधिम् ॥ १०० ॥ हरिकान्ता पुनर्याति, कालोदं हरिवर्षगा । पूर्वार्द्धादपरार्द्धातु, याति सा मानुषोत्तरम् ॥ १ ॥ नद्योर्हरिसलिलयोर्हरिकान्ताख्ययोरपि । तयोर्नारीकान्तयोश्च तथैव नरकान्तयोः ॥ २ ॥ इत्यष्टानामापगानां विष्कम्भो हदनिर्गमे । भवेच्छतं योजनानामुण्डत्वं योजनद्वयम् ॥ ३ ॥ पर्यन्ते च योजनानां सहस्रमिह विस्तृतिः । उण्डत्त्वं च योजनानां विंशतिः परिकीर्त्तितम् ॥ ४ ॥ विष्कम्भायामतः कुण्डान्येतासां जगदुर्जिनाः । षष्ट्याख्यानि योजनानां शतानीह नव श्रुते ॥ ५ ॥ अष्टाविंशं शतं द्वीपाचैतासां विस्तृतायताः । जिह्निका विस्तृतोद्विद्धाश्वासां मूलप्रवाहवत् ॥ ६ ॥ शैलात्ततः परं क्षेत्रं, हरिवर्ष विराजते । तद्गन्धापातिवैताख्येनाञ्चितं विस्तृतं मुखे ॥ ७ ॥ लक्षाणि षड् योजनानां पञ्चषष्टिं सहस्रकान् । द्वे शते सप्तसप्तत्याऽधिके द्वादश चांशकान् ॥ ८ ॥ युग्मम् ॥ अष्टौ लक्षाः सहस्राणि षट्पञ्चाशच्छतद्वयम् । सप्तोत्तरं योजनानां मध्येऽशांश्चतुरस्ततम् ॥ ९ ॥ सहस्रैः सप्तचत्वारिंशताढ्या दशलक्षिकाः । षटूत्रिंशं च योजनानां शतमंशशतद्वयम् ॥ १० ॥ अष्टाढ्यं विस्तीर्णमन्ते, स्वरूपमपरं पुनः । जम्बूद्वीपश्विर्षवदिहापि विभाव्यताम् ॥ ११ ॥ इतः परश्च निषधः, पर्वतः सर्वतः स्फुरन् । इदेनालङ्कृतो मूर्ध्नि, सदजेन तिगि
ational
For Private & Personal Use Only
५
१४
jainelibrary.org