SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २३ सर्गे पुष्करवरे ॥२७९॥ Jain Education ञ्छिना ॥ १२ ॥ सप्तषष्टिं सहस्राणि, साष्टषष्टि शतत्रयम् । योजनानां लवान् द्वात्रिंशतं स्यादेष विस्तृतः ॥ १३ ॥ तिगिञ्छिस्तु योजनानां सहस्राण्यष्ट विस्तृतः । सहस्राणि षोडशेष, भवेदायामतः पुनः ॥ १४ ॥ एतस्माद्धरिसलिला, शीतोदेति निरीयतुः । दक्षिणस्यामुदीच्यां च पर्वतोपर्यम् उभे ॥ १५ ॥ एकोनत्रिंशतं गत्वा, सहस्रान् षट् शतानि च । योजनानां सचतुरशीतीन् षोडश चांशकान् ॥ १६ ॥ पततः खखकुण्डान्तर्हरिवर्षान्तराध्वना । पूर्वार्द्धाद्धरिसलिला, प्राप्नोति मानुषोत्तरम् ॥ १७ ॥ पश्चिमार्द्धगता सा तु, कालोदमुपसर्पति । सर्वासां दिग्विनिमय, एवं पूर्वापरार्द्धयोः ॥ १८ ॥ पूर्वार्द्धशीतोदा प्रत्यग्विदेहार्द्धविभेदिनी । कालोदमन्यार्द्धस्था तु, प्राप्नोति मानुषोत्तरम् ॥ १९ ॥ एताश्चतस्रो विस्तीर्णा, द्वे शते हृदनिर्गमे । चत्वार्युण्डा योजनानि, प्रान्ते दशगुणास्ततः ॥ २० ॥ विस्तीर्णान्यायतान्यासां, कुण्डानि च चतसृणाम् । सविंशानि योजनानां, शतान्येकोनविंशतिम् ॥ २१ ॥ एतत्कुण्डान्तर्गताश्च, दीपाः प्रोक्ता महर्षिभिः । षट्पञ्चाशे योजनानां, दे शते विस्तृतायताः ॥ २२ ॥ सर्वे कुण्डगता द्वीपाः, कोशद्वयोच्छ्रिता इति । तैर्जम्बूद्वीपगैस्तुल्या, उच्छ्रयेण नगा इव ॥ २३ ॥ यथेदमर्द्ध व्याख्यातं, याम्यं पूर्वापरार्द्धयोः । तथा ज्ञेयमुदीच्यार्द्धमपि मानखरूपतः ॥ २४ ॥ किन्तूदीच्येषुकाराद्रेः परतः पार्श्वयोर्द्वयोः । स्यादेकैकमैरवतक्षेत्रं भरतसन्निभम् ॥ २५ ॥ पुण्डरीकदोपेतस्ततश्च शिखरी गिरिः । तस्माद्रक्ता रक्तवती, स्वर्णकूला विनिर्ययुः ॥ २६ ॥ तन्त्रादिमे दे सरितौ, क्षेत्रमैरवतं गते । जगाम हैरण्यवतं, खर्णकूला तु वाहिनी ॥ २७ ॥ ततश्च हैरण्यवतं, विकटापातिनाऽङ्कितम् । ततो महा tional For Private & Personal Use Only रोहितादि नरकान्ता तं २० २५ ॥२७९ ॥ २८ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy