________________
लोकप्रकाशे दश योजनानां, शतान् पञ्चसमन्वितान् । अंशान द्वाविंशतिं गत्वा, कुण्डं प्राप्याथ पूर्ववत् ॥ ८२॥ क्षेत्र वैतात्यादि २३ सर्गे हैमवतं द्वधा, खप्रवाहेण कुवेती। कालोदं याति पूर्वार्द्ध, परार्द्ध मानुषोत्तरम् ॥ ८३॥ त्रिभिर्विशेषकम् । महापद्मांत पुष्करवरे
अस्याः कुण्डं योजनानामशीत्याच्या चतु:शती । विष्कम्भायामतो मूलप्रवाहवच जिहिका ॥८४॥ अस्याः
कुण्डान्तर्गतश्च, द्वीपो भवति यः स तु । चतुःषष्टियोजनानि, विष्कम्भायामतो मतः॥८५॥ रूप्यकले! ॥२७८॥
स्वर्णकूले, रोहिते रोहितांशिके । अष्टाप्येतास्तुल्यरूपाः, खरूपपरिवारतः ॥८६॥ अथोत्तरं हिमवता, क्षेत्र हैमवतं स्थितम् । वृत्तवैताट्येन शब्दापातिनाऽलङ्कतान्तरम् ॥ ८७॥ मुखे लक्षं योजनानां, षट्पष्टिं च सहस्रकान् । एकोनविंशां त्रिशती, षट्पञ्चाशल्लवांस्ततम् ॥८८॥ लक्षद्वयं योजनानां, सहस्राणि चतुर्दश । एकपचाशानि ततं, मध्येऽशान् षष्टियुक् शतम् ॥ ८९॥ अन्ते शतान् सचतुरशीतीन सप्त सहस्रकान् । एकषष्टिं द्विलक्षी च, द्वापश्चाशल्लवांस्ततम् ॥ ९॥ जम्बूद्वीपस्थायिवृत्तवैताढ्यैः सदृशा यथा । धातकीखण्डस्थवृत्तवै-18 ताख्याः सर्वथा तथा ॥ ९१ ॥ अत्रापि वृत्ता वैताब्याः, पूर्वोक्तैः सदृशाः समे । शब्दापातिप्रभृतयः, प्रत्येतव्या मनखिभिः॥ ९२॥ द्वाभ्यां चतुर्भिरष्टाभिर्योजनैरन्तरं क्रमात् । खापगाभ्यां शब्दगन्धापातिमेरुमहीभृताम् ॥ ९३ ॥ विकटापातिनोमाल्यवतोस्तथान्तरं क्रमात् । खखक्षेत्रापगाभ्यां द्वे, योजने तचतुष्टयम् ॥१४॥18॥२७८॥ अस्योत्तरस्यां च महाहिमवान् वर्तते गिरिः। लक्षाण्यष्टायतो मौली, महापद्मदाङ्कितः॥९५॥ योजनानां सहस्राणि, षोडशाष्टौ शतानि च । द्विचत्वारिंशदाब्यानि, कलाश्चाष्टैष विस्तृतः॥९६॥ महापद्मइदस्त्वष्टौ,
२८
Jain Educati
nal
o LIOR
For Private Personal Use Only