________________
ता
लोकप्रकाशे तृतीयाद्या देवलोकाः ॥३४७॥
वारः
कुमारमाहेन्द्रवर्गयोरमृताशिनाम् । उक्तं खरूपमनयो, खामिनोस्तदथोच्यते ॥७७ ॥ प्रतरे द्वादशे कामभोगसनत्कुमारताविषे। सौधर्मवदशोकाद्याः, प्राच्यादिष्ववतंसकाः॥७८ ॥ मध्ये सनत्कुमारावतंसका पूर्वव- रीतिः परीद्भवेत् । तम्रोपपातशय्यायामुपपातसभास्पूशि ॥७९॥ उत्पद्यते खलु सनत्कुमारेन्द्रतया कृती । कृतपुण्यः करोत्युक्तरीत्याऽहंदर्चनादिकम् ॥८०॥ ततः सिंहासनासीनश्चारुशृङ्गारभासुरः । सामानिकैर्द्विसप्तत्या, सहस्रैः परितो वृतः ॥८१॥ पञ्चपल्योपमाव्याचपञ्चमाम्भोधिजीविभिः। अन्तःपर्षद्तैर्देवसहस्ररष्टभिर्वृतः॥८२॥ | चतुःपल्याधिकसा चतुःसागरजीविभिः । मध्यपर्षद्तैर्देवसहस्रर्दशभिर्वृतः ॥ ८३ ॥ त्रिपल्याभ्यधिकाध्यर्द्ध-18|| २० चतुरर्णवजीविभिः। सहस्रश्च द्वादशभिर्जुष्टो बाह्यसभासदाम् ॥८४॥ त्रायस्त्रिंशैमन्त्रिभिश्च, लोकपालैश्च पूर्ववत् । आश्रितः सप्तभिः सैन्यैः, सैन्याधिपैश्च सप्तभिः ॥ ८५ ॥ द्विसप्तत्या सहस्रैश्च, पृथक् पृथक् चतुर्दि-1 शम् । सेवितः सजकवचैः, शस्त्रोद्मरात्मरक्षकैः ॥८६॥ विमानावासलक्षाणां, द्वादशानामधीश्वरः । तद्वासिनां च देवानामसंख्यानां महौजसाम् ॥ ८७॥ सदैश्वर्यमनुभवत्युदात्तपुण्यवैभवः । दिव्यशक्तिसंप्रयुक्त पटुनाटकदत्तदृक् ॥८८ ॥ अष्टभिः कुलकं । अस्य यानविमानं च, भवेत्सौमनसाभिधम् । देवः सौमनसाख्यश्च, नियुक्तस्तद्विकुर्षणे ॥८९॥ निजवैक्रियलब्ध्या तु, देवरूपैर्विकुर्वितैः । जम्बूद्वीपांश्चतुरोऽयं, पूर्णान् ॥३४७॥ पूरयितुं क्षमः॥९॥ तिर्यक् पुनरसंख्येयान् , भा द्वीपाम्बुधीन क्षमः । सौधर्मेशानाधिराजापेक्षया किल भूयसः॥ ९९ ॥ भोगेच्छुस्तु सुधर्मायां, जिनास्थ्याशातनाभिया । जम्बूद्वीपसमं स्थानं, चक्राकृति
Jain Education
anal
For Private & Personel Use Only
lainelibrary.org