SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ पार्षद गरोपमायुषाम् । सप्ताब्धिस्थितयः षट्करोत्तुङ्गविग्रहाः॥६१॥ ते चोच्छ्रसन्ति मासेनार्णवद्यायुषस्ततः। स्यात्पक्षवृद्धिरुच्छ्वासान्तरे सप्तार्णवावधि ॥ १२॥ द्वाभ्यां त्रिभिश्चतुःपञ्चषट्सप्तभिः सहस्रकैः । स्थितेरपे-12 क्षयाऽन्दानामाहारयन्ति पूर्ववत् ॥ ६३॥ यथोक्तसागरेभ्यश्च, हीनाधिकायुषां पुनः। आहारोच्छ्रासदेहादिमानं हीनाधिकं भवेत् ॥ ६४ ॥ कामभोगाभिलाषे तु, सौधर्मखर्गवासिनीः । पल्योपमाधिकदशपल्योपमान्तजीविनीः॥६५॥ प्राच्यपुण्यानुसारेण, लब्धाधिकाधिकस्थितीः। स्मरन्ति चेतसा देवीः, स्वार्हाः कामानलैधसा ॥ ६६ ॥ ततस्ता अपि जानन्ति, सद्योऽङ्गस्फुरणादिभिः।स्वकामुकरिरंसां द्रागत्यन्तचतुराशयाः॥३७॥ ततश्चाद्भुतशृङ्गारनेपथ्यसुषमाञ्चिताः। उपायान्ति तदभ्यण, भर्तृहमिवाङ्गनाः॥ ६८॥ ततस्ता विनिवेश्यैते, क्रोडसिंहासनादिषु । भुजोपपीडमालिङ्गय, पीडयन्तः स्तनौ मुहुः ॥ ६९॥ चुम्बन्तोऽधरबिम्बादो, स्पृशन्तो जघनादिषु । एवं संस्पर्शमात्रेण, तृप्यन्ति सुरतैरिव ॥ ७० ॥ देव्योऽपि ताः स्पर्शभोगैस्तथा दिव्यप्रभावतः। शरीरान्तःपरिणतैस्तृप्यन्ति शुक्रपुद्गलैः ॥७१॥ एवं पञ्चाक्षविषयास्वादाहादैनिरन्तरम् । जानन्त्येते गतमपि, कालं नैकनिमेषवत् ॥७२॥ ज्ञानेनावधिना त्वेते, द्वितीयां शर्कराप्रभाम् । पश्यन्त्यधस्तलं यावत्पद्मलेश्याः 12 स्वभावतः॥ ७३ ॥ गर्भजी नरतिर्यचौ, संख्येयस्थितिशालिनौ । उत्पद्यते इहैतेऽपि, च्युत्वा यान्त्येतयोद्धयोः an७४॥ एकसामयिकी प्राग्वत्संख्योत्पत्तिविनाशयोः । एकसामयिकं ज्ञेयं, जघन्यं चान्तरं तयोः ॥७॥ युक्ता मुहतैर्विशत्या, दशभिश्च दिनाः क्रमात् । नव द्वादश च ज्येष्ठान्तरं स्यादनयोर्दिवोः ॥७६ ॥ सन Jain Educa ional For Private Personal Use Only
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy