SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ममृनि षट् ॥६॥ प्रतिप्रासादमेवं च, चत्वारो मुखमण्डपाः। अभ्रषोत्तुङ्गशृङ्गाश्चत्वारो रङ्गमण्डपाः॥७॥ स्तूपाश्चत्वारस्तथैव, चैत्यवृक्षेन्द्रकेतवः । चतस्रः पुष्करिण्यश्च, तद्वनानि च षोडश ॥८॥ प्रासादानामयो मध्येऽस्त्येकैका मणिपीठिका । विष्कम्भायामतः सा च, योजनानीह षोडश ॥९॥ अष्टोच्छ्रिता तदुपरि, स्याद् देवच्छन्दकः स च । ततायतः पीठिकावत्तुङ्गोऽधिकानि षोडश ॥१०॥ चतुर्दिशं तत्र भान्ति, रत्नसिंहासनस्थिताः। अहंतां प्रतिमा नित्याः, प्रत्येक सप्तविंशतिः ॥११॥ प्रतिप्रासादमित्येवं, तासामष्टोत्तरं शतम् । द्वारस्थाः षोडशेत्येवं, चतुर्विशं शतं स्तुवे ॥ १२॥ ऋषभो वर्द्धमानश्च, चन्द्राननजिनेश्वरः । वारिषेणश्चेति नाम्ना, पर्यङ्कासनसंस्थिताः॥ १३ ॥ द्वे द्वे च नागप्रतिमे, जिना पुरतः स्थिते । द्वे द्वे च यक्षभूताचे, आज्ञाभृत्प्रतिमे अपि ॥१४॥ विनयेन संमुखीनघटिताञ्जलिसंपुटे । भक्त्या पर्युपासमाने, स्थिते किश्चिन्नते इव ॥१५॥ युग्मम् ॥ एकैका चामरधरप्रतिमा पार्श्वयोईयो। पृष्ठतश्च छत्रधरपतिमैकाऽन्त्र निश्चिता ॥ १६ ॥ तथोक्तमावश्यकचूण-"जिणपडिमाणं पुरओ दो दो नागपडिमाओ, दो दो जक्खपडिमाओ, दो दो भूअपडिमाओ, दो दो कुंडधरपडिमाओ" इत्यादि, दामानि धूपघट्योऽष्टौ, मङ्गलानि ध्वजास्तथा। भान्ति षोडश कुम्भादी न्येष्वलङ्करणानि च ॥१७॥ घण्टा बन्दनमालाच, भृङ्गाराश्चात्मदर्शकाः। सुप्रतिष्ठकचङ्गेयश्छन्त्रैः पटलकयुताः II ॥१८॥ युग्मम् ॥ वर्णवर्णचारुरजोवालुकाभिमनोरमाः। भूमयस्तेषु राजन्ते, मूतैः शोभालवैरिव ॥ १९॥ अथ कैश्चित्कृतस्नानः, सद्ध्यानैधृतधौतिकैः। अन्तर्बहिश्चावदातैः, शरत्कालहूदैरिव ॥ २०॥ कैश्चित्कृतोत्त R For Private Personal Use Only Jain Educat ainelibrary.org i onal TION
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy