SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २४ सर्गे नरलोकब - हिर्भा ॥२९६॥ Jain Educatio रासङ्गैर्मुखकोशावृताननैः । तत्काल नष्टान्तः पापपरावृत्तिभयादिव ॥ २१ ॥ मयद्भिश्चन्दनेन, कैश्चित्कर्पूरकुङ्कुमे । मोहप्रतापयशी, चूर्णयद्भिरिवोर्जिते ॥ २२ ॥ कैश्चिद् घुणनिर्यासोल्लासिकचोलकच्छलात् । हृयमान्तं भक्तिरागं, दधद्भिः प्रकटं वहिः ॥ २३ ॥ कैश्चिन्नानावर्णपुष्पोदामदामौघदम्भतः । श्रयद्भिरद्भुतश्रेयः| श्रेणीमिव करे कृताम् ॥ २४ ॥ वन्दमानैः पर्युपासमानैः पूजापरायणैः । प्रासादास्तेऽभितो भान्ति, सुरासुरनभश्वरैः ।। २५ ।। षङ्गिः कुलकं ॥ अर्हत्कल्याणकमहचिकीर्षयाऽऽगताः सुराः । इह विश्रम्य संक्षिप्तयाना यान्ति यथेप्सितम् ॥ २६ ॥ ततः प्रत्यावर्त्तमानाः कृतकृत्या इहागताः । रचयन्त्यष्ट दिवसान् यावदुत्सवमुच्चकैः ॥ २७ ॥ प्रतिवर्ष पर्युषणाचतुर्मासकपर्वसु । इहाष्टौ दिवसान् यावदुत्सवं कुर्वते सुराः ॥ २८ ॥ तथोक्तं जीवाभिगमसूत्रे - 'तत्थ णं बहवे वणवइवाणमंत रजोइसवेमाणिया देवा चउमासियापाडिवएस संवच्छरिएस वा अण्णेसु बहुसु जिणजम्मणणिक्खमणणाणुष्पत्तिपरिणिधाणमा दिएस देवकज्जेसु य यावत् अठ्ठाहिताओ महामहिमाओ कारेमाणा पालेमाणा सुहंसुहेणं विहरंति" तत्रापि नियतवस्वस्थानेषु सुरनायकाः । उत्सवान्सपरीवाराः कुर्वन्ति भक्तिभासुराः ॥ २८॥ तथाह नन्दीश्वरकल्पः - " प्राच्येऽञ्जन गिरौ शक्रः, कुरुतेऽष्टाहिकोत्सवम् । प्रतिमानां शाश्वतीनां, चतुर्द्वारे जिनालये ॥ २९ ॥ तस्य चाद्रेश्चतुर्दिक्स्थ महावापीविवर्त्तिषु । स्फाटिकेषु दधिमुखपर्वतेषु चतुर्ष्वपि ॥३०॥ चैत्येष्वर्हत्प्रतिमानां, शाश्वतीनां यथाविधि । चत्वारः शक्रदिपालाः कुर्वतेऽष्टाहिकोत्सवम् ॥ ३१ ॥ ईशाने tional For Private & Personal Use Only सिद्धायतनानि महो त्सवाश्व २० २५ ॥ २९६ ॥ २८ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy