________________
हिर्भागे
लोकप्रकाशे वोच्चत्वप्रमाणानि तान्येव तन्मात्राणि तैः, 'अद्धकुंभिकेहि ति मुक्ताफलार्द्धकुम्भवद्भिरिति । ततः प्रेक्षामण्डपाग्रे, मणिपीठि
२४ सर्गे प्रत्येक मणिपीठिका । उच्छिता योजनान्यष्टौ, षोडशायतविस्तृता ॥९३ ॥ चैत्यस्तूपस्तदुपरि, स योजनानिका पुष्करिनरलोकब- षोडश । आयतो विस्तृतस्तुङ्गः, सातिरेकाणि षोडश ॥ ९४॥ मणिपीठिकाश्चतस्रः, स्तूपस्यास्य चतुर्दिशम् यः बनायोजनान्यष्ट विस्तीर्णायताश्चत्वारि चोच्छ्रिताः ॥९५॥ इति जीवाभिगमवृत्तौ । तासामुपरि च स्तूपाभि
नि मुख्याः श्रीमदर्हताम् । जयन्ति प्रतिमाश्चञ्चन्मरीचिनिचयाश्चिताः ॥९६॥ चैत्यस्तूपात्परा तस्माद्विभाति ॥२९॥
मणिपीठिका । विष्कम्भायामतः स्तुपपीठिकासन्निभैव सा ॥ ९७ ॥ उपर्यस्याः पीठिकायाश्चैत्यवृक्षो विराजते। विजयाराजधान्युक्तचैत्यवृक्षसहोदरः॥९८॥ वीक्ष्य चैत्यश्रियं रम्या, विश्वलक्ष्मीविजित्वरीम् । | मरुच्चलशिरोव्याजादाश्चर्य व्यञ्जयन्निव ॥ ९९ ॥ योजनान्यष्ट विस्तीर्णायता चत्वारि मेदुरा । तदने पीठिका तस्यां, महेन्द्रध्वज उज्वलः॥ २००॥ तुङ्गः षष्टिं योजनानि, विस्तीर्णश्चैकयोजनम् । एतावदेव चोद्विद्धः, शुद्धरत्नविनिर्मितः ॥ १॥ ततो नन्दापुष्करिणी, योजनान्यायता शतम् । पञ्चाशं विस्तृता सा च, दशोद्विद्धा प्रकीर्तिता ॥ २॥ द्विसप्तति योजनानामुद्विद्धा लुब्धषपदैः। अजैरत्यन्तसुरभिमरन्दैवोसितोदकाः ॥ ३ ॥ युग्मम् ॥ अशोकसप्तपर्णाख्यचम्पकाम्रवनैः क्रमात् । पूर्वादिषु मनोज्ञेयं, ककुप्सु २५ चतसृष्वपि ॥ ४॥ तथोक्तं स्थानाङ्गे-"पुवेण असोगवणं दाहिणओ होइ सत्तवण्णवणं । अवरेण चंपगवणं ||२९५॥ चूअवणं उत्तरे पासे ॥५॥" द्वौ मण्डपो स्तूप एकश्चैत्यवृक्षो महाध्वजः। वापी बनाढ्या वस्तूनि, प्रतिद्वार
२७
in Educational Sonal
For Private Personel Use Only
z.org
HAL