SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ तुल्यैव शक्तिस्तिर्यक् तु, संख्येया द्वीपवार्द्धयः॥३७॥ शक्तेविषय एवायं, न त्वेवं कोऽपि कर्हिचित् । चक्रे विकुKणांनो वा, करोति न करिष्यति ॥ ३८॥ शक्रस्याग्रमहिष्यस्तु, भवन्त्यष्टौ गुणोत्तमाः । रूपलावण्यशा लिन्यः, प्रोक्तास्ता नामतस्त्विमाः॥ ३९॥ पद्मा १ शिवा २ शच्य ३ था ४ रमलाख्या ५ तथाऽप्सराः ६। ततो नवमिका ७ रोहिण्यभिधा ८ स्यादिहाष्टमी ॥४०॥ साम्प्रतीनानामासां पूर्वभवस्त्वेवं-ट्रे श्रावस्तीनिवासिन्यौ, हस्तिनागपुरालये। द्वे द्वे काम्पिल्यपुरगे, द्वे साकेतपुरालये ॥४१॥ एताः पद्माख्यपितृका, विजयाभिधमातृकाः । बृहत्कुमार्योऽष्टाप्यात्तप्रव्रज्याः पार्श्वसन्निधौ ॥४२॥ पुष्पचूलार्यिकाशिष्याः, पक्षं संलिख्य सुव्रताः। मृत्वोत्पन्ना विमानेषु, पद्मावतंसकादिषु ॥४३॥ जाताः शक्रमहिष्योऽष्टौ, सप्तपल्योपमायुषः। सिंहासनेषु क्रीडन्ति, पद्मास्यादिषु सोत्सवम् ॥४४॥ एकैकस्यास्तथैतस्याः, परिवारे सुराङ्गनाः । खतुल्यरूपालङ्काराः, सहस्राण्येव षोडश ॥ ४५ ॥ षोडशैताः सहस्राणि, विकुर्वन्ति नवा अपि । एवं च सपरीवाराः, पत्न्यो भवन्ति वज्रिणः॥४६॥ अष्टाविंशत्या सहस्रैरधिकं लक्षमेव ताः । भुङ्क्ते तावन्ति रूपाणि, कृत्वेन्द्रोऽप्येकहेलया ॥४७॥ तथाहु:-'सकस्स णं भंते ! देविंदस्स पुच्छा, अजो ! अह अग्गमहिसीओ प०' इत्यादि भगवतीसूत्रे १०-५ । यदा शक्रः सहैताभिः, कामक्रीडां चिकीर्षति । चारु चक्राकारमेकं, तदा स्थानं विकुर्वयेत् ॥४८॥ पञ्चवर्णतृणमणिरमणीयमहीतलम् । व्यासायामपरिक्षेपैर्जम्बूद्वीपोपमं च तत्र 18॥४९॥ मध्यदेशेऽस्य रचयत्येकं प्रासादशेखरम् । योजनानां पञ्च शतान्युचं तद विस्तृतम् ॥५०॥ तस्य खो.प्र. ५७ * मासादशेखरम् । योजनादातलम् । व्यासायामपरिक्षेपण चार चक्राकारमेकं, Jain Educ a tional For Private Personal Use Only
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy