SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ वैक्रियश लोकप्रकाशेसाई, भवप्रत्ययवैरतः॥ २७ ॥ तदा वैमानिका देवाः, काष्ठपर्णतृणादिकम् । शर्कराकणमध्येकमामृशन्ति | देवानाम२६ ऊर्ध्व- करेण यत् ॥ २८॥ अचिन्त्यपुण्यात्तत्तेषां प्राप्य प्रहरणात्मताम् । सुभूमचक्रिणः स्थालमिव प्रहरति द्विषः वगमादि लोकसर्गे IS२९॥ तदेतेषां प्रहरणेष्वसत्खपि न हि क्षतिः । असुराणां तु नैताहक, शक्तिः पुण्यापकर्षतः ॥३०॥ नित्यान्यते ततोऽस्त्राणि, वैक्रियाणि च विभ्रति । सस्मयाः सुभमन्यास्तथाविधनरादिवत् ॥ ३१॥ तथाहु:- क्तिः ॥३३६॥ देवासुराणं भंते ! संगामे किंणं तसिं देवाणं पहरणत्ताए परिणमति?, गो! जंणं देवा तणं वा कट्ट वे"त्यादि भगवतीसूत्रे १८-७। २० विकुर्वणाशक्तिरपि, वर्ततेऽस्य गरीयसी । जम्बूद्वीपद्वयं पूर्ण, यदसौ स्वविकुर्वितैः ॥ ३२॥ वैमानिकैर्देवदेवीवृन्दैः सांकीयेतोऽभितः। ईष्टे पूरयितुं तिर्यगसंख्यान द्वीपवारिधीन् ॥ ३३ ॥ तथाहु:-"सकेणं देविंदे देवराया जाव केवतियं च णं पभू विउवित्तए ?, एवं जहेव चमरस्स, नवरं दो केवलकप्पे जंबुद्दीवे दीचे, अवसेसं तं चेव" भगवतीसूत्रे, अयं भाव:-जम्बूद्वीपावधिक्षेत्रं, यावच्छऋविमानतः । तावद् द्विगुणितं भर्तुमीष्टे रूपैर्विकुर्वितैः॥३४॥ तथा च देवेन्द्रस्तवे चमरेन्द्रमाश्रित्य-"जाव य जंबुद्दीवो जाव य चमरस्स चमर चंचा ओ। असुरेहिं असुरकन्नाहिं अस्थि विसओ भरेउं जे ॥१॥” न पञ्चमाङ्गवृत्तौ तु, सूत्रमेतत्स्फुटीकृतम् । तिर्यकक्षेत्रस्यात्र पृथगुक्तत्वाद्भाव्यते विति ॥ ३५॥ तदत्र तत्त्वं बहुश्रुता विदन्ति । सामानिकानामेतस्य, त्रायत्रिंशकनाकिनाम् । कर्तुं वैक्रियरूपाणि, शक्तिरेवं प्ररूपिता ॥ ३६॥ लोकपालामपत्नीनामपि वैक्रियगोचरा। २८ २५ Jain Education A nal For Private Personel Use Only hinelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy