SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ईशानेन्द्राधिकारे, इहेति सौधर्मेन्द्राधिकारे॥स्वर्गेषु विषमेष्वेषा, स्थितिः स्यादशमेऽपि च । घण्टापत्तीशना- नगर२६ ऊर्ध्व- मादिः, समेष्वीशाननाकवत् ॥ ९९ ॥ तथा देवा महामेघाः, सन्त्यस्य वशवर्तिनः । येषां खामितया शक्रो, यादिलोकसमें मघवानिति गीयते ॥७००॥ तथोचुः-'मघवं'ति मघा-महामेघा वशे सन्त्यस्य मघवान्,” कल्पसूत्रवृत्ती, शक्तिः तथा हि मेघा द्विविधा, एके वर्षाभाविनः । स्वाभाविकास्तदपरे, स्युर्देवतानुभावजाः॥१॥ तत्र शक्रो यदा ॥३३५॥ 18 वृष्टिं, कर्तुमिच्छेन्निजेच्छया। आज्ञापयति गीर्वाणांस्तदाऽभ्यन्तरपार्षदान् ॥२॥ ते मध्यपार्षदोस्तेऽपि, बाह्यांस्ते बाह्यबाह्यकान् । तेऽप्याभियोगिकांस्तेऽपि, त्रुवते वृष्टिकायिकान् ॥ ३॥ ततस्ते कुर्वते वृष्टिं, हृष्टाः शक्रानुशिष्टितः। एवमन्येऽपि कुर्वन्ति, सुराश्चतुर्विधा अपि ॥४॥ जन्मदीक्षाज्ञानमुक्तिमहेषु श्रीमदहताम् । भत्त्यद्रेकादतिशयोद्धावनाय प्रमोदतः॥५॥ तथोक्तम्-'जाहेणं भंते ! सके देविंदे देवराए वुट्टिकायं काउकामे भवइ से कहमिदाणिं पकरेइ ?' इत्यादि भगवतीसूत्रे १४-२॥ छित्त्वा भित्त्वा कुदृयित्वा, चूर्णयित्वाऽथवा खयम् । कमण्डल्वां शिरः पुंसः, कस्याप्येष यदि क्षिपेत् ॥ ६॥ तथापि किश्चिदप्यस्य, बाधा न स्यात्तथाविधा। भगवत्यां शक्रशक्तिरुक्ता चतुर्दशे शते ॥७॥ सदा सन्निहितस्तस्यैरावणो वाहनं सुरः । व्यक्तो नानाशक्तियुक्तो, भक्त्युद्युक्तः सुरेशितुः ॥ ८॥ दशार्णनृपयोधाय, यियासोरिव वज्रिणः । आज्ञां प्राप्या-8 ॥ ३३५ ।। नेकरूपसमृद्धिं कर्तुमीश्वरः॥९॥ यदा यदा स चेन्द्रस्य, कचिजिगमिषा भवेत् । तदा तदा हस्तिरूपं, कृत्वेशमुपतिष्ठते ॥१०॥ दधात्यसौ करे वज्रममोघशक्तिशालि यत् । निरीक्ष्यैव विपक्षाणां, क्षणाक्षुभ्यति २८ Jain Education A nal For Private Personel Use Only Varainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy