________________
त्वरुणावासशङ्खवरद्वीपो लिखितौ न दृश्येते, अतस्तभिप्रायेणैकादशो रुचकवरः, परमार्थ तु योगिनो विद-15 न्तीति । तथा जीवसमासवृत्त्यभिप्रायेण जम्बूद्वीपादयो रुचकवरपर्यन्ता द्वीपसमुद्रा नैरन्तर्येणावस्थिता नामतः प्रतिपादिताः, अत ऊध्वं तु भुजंगवरकुशवरक्रौंचवरा असङ्ख्येयतमा असंख्येयतमा इति ध्येयं । द्वीपस्यास्य बहुमते, वर्त्तते वलयाकृतिः। पर्वतो रुचकाभिख्यः, स्फारोहार इवोल्लसन् ॥८॥ योजनानां सहस्राणि, चतुरशी|तिमुच्छितः। मूले दश सहस्राणि, द्वाविंशानि स विस्तृतः॥९॥ मध्ये सप्त सहस्राणि, त्रयोविंशानि विस्तृतः। चतुर्विशांश्च चतुरः, सहस्रान् मूर्ध्नि विस्तृतः॥१०॥ एवं महापर्वताः स्युः, कुण्डलाकृतयस्त्रयः। मोत्तरः कुण्डलश्च, तथाऽयं रुचकाचलः ॥ ११॥ तथोक्तं स्थानाङ्गे-"ततो मंडलियपचता पं०, तं०-माणुसुत्तरे कुंडलवरे रुअगवरे" तुर्ये सहस्र मूय॑स्य, मध्ये चतमृणां दिशाम् । अस्ति प्रत्येकमेकैकं, सुन्दरं सिद्धमन्दिरम् ॥१३॥ तानि चत्वारि चैत्यानि, नन्दीश्वराद्रिचैत्यवत् । स्वरूपतश्चतसृणां, तिलकानीव दिकश्रियाम् ॥ १४ ॥ चैत्यस्य
तस्यैकैकस्य, प्रत्येकं पार्श्वयोईयोः। सन्ति चत्वारि चत्वारि, कूटान्यभ्रषानि वै॥ १५॥ विदिक्षु तस्यैव ९ मूर्ध्नि, स्याच्चतुर्थे सहस्रके । एकैकं कूटमुत्तुङ्गमभङ्गुरश्रियाऽश्चितम् ॥ १६ ॥ षट्त्रिंशत्येषु कूटेषु, तावत्यो दिक्कुमारिकाः । वसंति ताश्चतस्रस्तु, द्वीपस्याभ्यन्तराईके ॥ १७॥ तथोक्तं षष्ठाङ्गे मल्लयध्ययनवृत्ती-"मज्झिमरुअ.
१ श्रीमद्भिरभयदेवसूरिमिः त्रिप्रत्यवतारताया अविवक्षा यथा सूचिता कुण्डलस्थाने तथाऽत्र ग्रहणे न विरोधः कोऽपि, अनुयोग16 सूत्रे तु गाथाबन्धानुलोम्येन 'परमाणु' इति गाथायां उच्छ्क्ष्ण श्लक्ष्णिकादीनामिवाग्रहणं, द्वादशता तु न कथंचनापि.
Jain Educa
t
ion
For Private & Personal Use Only
TOMw.jainelibrary.org