________________
लोकप्रकाशे || ग्रन्थान्तरे पुनरुक्तमते चन्द्रार्यमादयः । स्वनामाङ्कप्रकटितं, मुकुटं मूर्ध्नि विभ्रति ॥ १४३ ॥ तथोक्तं जीवाभि-पर्षदः अ.
२५ सर्गे गमवृत्ती-"सर्वेऽपि प्रत्येकं नामाङ्कन प्रकटितं चिह्न मुकुटे येषां ते तथा, किमुक्तं भवति?-चन्द्रस्य मुकुटे चन्द्रम- तरंचिह्नाज्योतिष्काः ण्डलं लाञ्छनं स्वनामाङ्कप्रकटितं, सूर्यस्य सूर्यमण्डलं, ग्रहस्य ग्रहमण्डल" मित्यादि, प्रज्ञापनायामपि, 'पत्तेयना- नि देव्यश्च
मंकपायडियचिंधमउडा' इति । उत्तप्तस्वर्णवर्णाङ्गा, सर्वे ज्योतिषिकामराः । पञ्चवर्णाः पुनरमी, तारकाः परिकी-|| ॥३०६॥
|र्तिताः॥१४४॥ सर्वेभ्योऽल्पर्द्धयस्तारास्तेभ्यो नक्षत्रनिर्जराः। महर्द्धिका ग्रहास्तेभ्यो, भवन्ति प्रचुरचयः॥१४॥ ग्रहेभ्योऽपि विवखन्तो, महर्द्धिकास्ततोऽपि च । ज्योतिश्चक्रस्य राजानो, राजानोऽधिकऋद्धयः ॥१४६॥ चतस्रोऽग्रमहिष्यः स्युः, शीतांशोस्ताश्च नामतः। चन्द्रप्रभा च ज्योत्स्नाभाऽप्यर्चिाला प्रभङ्करा ॥ १४७॥ साम्प्रतं तु-एताः पूर्वभवेऽरक्षुपुर्यां वृद्धकुमारिकाः। चन्द्रप्रभादिखाख्यानुरूपाख्यपितृकाः स्मृताः ॥ १४८ ॥ चन्द्रश्रीप्रभृतिखाख्यातुल्याख्यमातृकाः क्रमात् । पुष्पचूलार्यकाशिष्या:, श्रीपाश्चात् प्राप्तसंयमाः ॥ १४९॥ किञ्चिद्विराध्य चारित्रमप्रतिक्रम्य पाक्षिकीम् । कृत्वा संलेखनां मृत्वा, विमाने चन्द्रनामनि ॥ १५०॥ चन्द्राग्रमहिषीत्वेनोत्पन्नाः सिंहासनेषु च । भान्ति खाख्यासमाख्येषु, भर्तृस्थित्यर्द्धजीविताः ॥ १५१॥ सूर्याग्रमहिषीणामप्येवं चरितमूह्यताम् । किन्तु ता मथुरापूर्यामभूवन् पूर्वजन्मनि ॥ १५२॥ एकैकस्याः पट्टदेव्याः, परि- ॥३६॥ वारः पृथक् पृथक । चत्वार्येव सहस्राणि, देवीनामुत्करत्विषाम् ॥ १५३ ॥ एवमुक्तपकारेण, सपूर्वापरमीलने । स्युः पत्नीनां सहस्राणि, षोडशानुष्णरोचिषः॥ १५४ ॥ तथैकैकाऽग्रमहिषी, प्रागुक्ता शीतरोचिषः । भर्द्धस्तथा-19
२८
Jan Educati
o
n
For Private sPersonal use Only
Kainelibrary.org